"जैसलमेरमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[राजस्थानम्|राजस्थानराज्यस्य]] किञ्चन मण्डलम् अस्तिअस्यमण्डलस्य केन्द्रम् अस्ति [[जैसलमेर]] नगरम्
'''जैसलमेरमण्डलम्''' (Jaisalmer district) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[जैसलमेर]] नगरम्


{{Infobox settlement
| name = जैसलमेरमण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline =
| imagesize =
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Map rajasthan dist Jaisalmer.PNG
| map_alt =
| map_caption = राजस्थानराज्ये जैसलमेरमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = राजस्थान
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 5.1
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 58286
| population_as_of = २००१
| population_density_km2 =
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://jaisalmer.nic.in
| footnotes =
}}



[[Image:Bada-bagh.jpg|right|300px]]

==भौगोलिकम्==

जैसलमेरमण्डलस्य विस्तारः ५.१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[जोधपुरमण्डलम्]], पश्चिमे [[पाकिस्तानम्]], उत्तरे [[बीकानेरमण्डलम्]], दक्षिणे [[बाड़मेरमण्डलम्]] च अस्ति । अस्मिन् मण्डले काक्नि मन्दाकिनी प्रवहति ।

==जनसङ्ख्या==

२०११ जनगणनानुगुणं जैसलमेरमण्डलस्य जनसङ्ख्या ६७२,००८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ११४२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११४२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.२२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८४९ अस्ति । अत्र साक्षरता ५८.०४ % अस्ति ।

==उपमण्डलानि==

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

* [[जैसलमेर]]
* [[पोखरण]]
* [[फतेगढ्]]


[[ImageJaisalmer Fort.jpg|right|300px]]


==वीक्षणीयस्थलानि==

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

*[[जैसलमेर किला]]
*[[जैसलमेर दुर्ग]]
*[[जैन् मन्दिरानि]]

==बाह्यानुबन्धाः==

* [http://www.rajasthantourism.gov.in/Destinations/Jaisalmer/AboutJaisalmer.aspx Jaiselmer] at Department of Tourism, Govt. of Rajasthan
* {{Wikivoyage-inline}}


{{राजस्थान मण्डलाः}}


[[वर्गः:राजस्थानस्य मण्डलानि]]
[[वर्गः:राजस्थानस्य मण्डलानि]]

०५:२६, २६ जून् २०१३ इत्यस्य संस्करणं

जैसलमेरमण्डलम् (Jaisalmer district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं जैसलमेर नगरम् ।


जैसलमेरमण्डलम्
मण्डलम्
राजस्थानराज्ये जैसलमेरमण्डलम्
राजस्थानराज्ये जैसलमेरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ५.१ km
Population
 (२००१)
 • Total ५८,२८६
Website http://jaisalmer.nic.in


भौगोलिकम्

जैसलमेरमण्डलस्य विस्तारः ५.१ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जोधपुरमण्डलम्, पश्चिमे पाकिस्तानम्, उत्तरे बीकानेरमण्डलम्, दक्षिणे बाड़मेरमण्डलम् च अस्ति । अस्मिन् मण्डले काक्नि मन्दाकिनी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं जैसलमेरमण्डलस्य जनसङ्ख्या ६७२,००८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ११४२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ११४२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.२२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८४९ अस्ति । अत्र साक्षरता ५८.०४ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-


right|300px


वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः


फलकम्:राजस्थान मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=जैसलमेरमण्डलम्&oldid=241866" इत्यस्माद् प्रतिप्राप्तम्