"कीटः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 2 interwiki links, now provided by Wikidata on d:q47253 (translate me)
पङ्क्तिः ३: पङ्क्तिः ३:
[[File:Two insects.png|thumb|'''सस्यसादृश्यकीटः''']]
[[File:Two insects.png|thumb|'''सस्यसादृश्यकीटः''']]
[[File:Insects.jpg|left|thumb|'''कीटः''']]
[[File:Insects.jpg|left|thumb|'''कीटः''']]
[[वर्गः:जीवशास्त्रम्|कीटः]]
[[File:Copal with insects close-up.jpg|thumb|'''स्वर्णकीटाः''']]
[[File:Copal with insects close-up.jpg|thumb|'''स्वर्णकीटाः''']]



०९:५७, २८ जून् २०१३ इत्यस्य संस्करणं

कीटाः अनस्थिमन्तः अपदाः जीविन: । ५५०० कीटजातयः पृथिव्यां जीवन्ति । कीटेषु Megascolides australis वरिष्ठः अस्ति । ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति । ते कृमयः इति अपि कथ्यन्ते । मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति । ते भूमिम् ऊर्वराम् कुर्वन्ति । तेषां दशहृदयानि सन्ति ।

भूकीटः/किञ्चुलक:
सस्यसादृश्यकीटः
कीटः
स्वर्णकीटाः
"https://sa.wikipedia.org/w/index.php?title=कीटः&oldid=242731" इत्यस्माद् प्रतिप्राप्तम्