"प्रभासंयोगः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 101 interwiki links, now provided by Wikidata on d:q11982 (translate me)
पङ्क्तिः ४: पङ्क्तिः ४:
#पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः
#पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः
#http://www.infinityfoundation.com/mandala/t_es/t_es_tiwar_botany.htm
#http://www.infinityfoundation.com/mandala/t_es/t_es_tiwar_botany.htm

[[वर्गः:जीवशास्त्रम्|प्रभासंयोगः]]

१०:०६, २८ जून् २०१३ इत्यस्य संस्करणं

पादपपर्णेषु प्रभासंयोगः प्रतिपद्यते

पार्थिवरसः स्यन्दनेन पत्रम् याति। तत्र स: वायुना रञ्जकेन सह संयोगं प्राप्य आहारम् उत्पादयति। ततः भोज्यम् मलम् च उपाहिते।

निर्देशाः

  1. पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः
  2. http://www.infinityfoundation.com/mandala/t_es/t_es_tiwar_botany.htm
"https://sa.wikipedia.org/w/index.php?title=प्रभासंयोगः&oldid=242741" इत्यस्माद् प्रतिप्राप्तम्