"सिरोहीमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''सिरोहीमण्डलम्''' (Sirohi district) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सिरोही]] नगरम् ।
राजस्थानराज्यस्य किञ्चन मण्डलम् अस्ति । केन्द्रम् अस्ति सिरोहीनगरम् ।


{{Infobox settlement
| name = सिरोहीमण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline =
| imagesize =
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Rajastan Sirohi district.png
| map_alt =
| map_caption = राजस्थानराज्ये सिरोहीमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = राजस्थान
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 5136
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 850756
| population_as_of = २००१
| population_density_km2 =
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://www.sirohi.nic.in
| footnotes =
}}



[[Image:Achalgarh.jpg|right|300px]]


[[Image:Mount Abu 610.jpg|right|300px]]

==भौगोलिकम्==

सिरोहीमण्डलस्य विस्तारः ५१३६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[उदयपुरमण्डलम्]], पश्चिमे [[जालौरमण्डलम्]], उत्तरे [[पालीमण्डलम्]], दक्षिणे [[गुजरातराज्यम्]] च अस्ति । अस्मिन् मण्डले ४५९.८ मिलीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

==जनसङ्ख्या==

२०११ जनगणनानुगुणं सिरोहीमण्डलस्य जनसङ्ख्या ८५०७५६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.२६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ५६.०२ % अस्ति ।

==उपमण्डलानि==

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

* [[सिरोही]]
* [[माउंट आबू]]
* [[रियोदर्]] ।


[[Image:Arbuda Mountains.JPG|right|300px]]



[[Image:Nakki Lake in the evening.JPG|right|300px]]


[[Image:Toad rock (Mount Abu).jpg|right|300px]]


==वीक्षणीयस्थलानि==

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

*[[ देलवाडा जैन मन्दिरम्]]
*[[पावापुरि जैन मन्दिरम्, गोउशाला च ]]
*[[वराडा मन्दिरम्]]
*[[भुतेश्वर महादेव मन्दिरम्]]
*[[सार्नेश्वर महादेव मन्दिरम्]]
*[[श्री आम्बेश्वर महादेव मन्दिरम्]]
*[[ श्री काम्बेश्वर महादेव मन्दिरम्]]
*[[श्री सान्चिया माता मन्दिरम्]]
*[[श्री वेज्नाथ महदेव मन्दीरम्]]
*[[श्री वाराहि माता पाल्र्री]]
*[[अबू पर्वतम्]]
*[[सुँधा माता मंदिरम्]] इत्यादि ।

==बाह्यानुबन्धाः==

* {{Official website|http://www.sirohi.nic.in}}
* {{Cite web|title=District Sirohi: Gram Panchayat, Samiti and Ward Map|publisher=Excise Department, Government of Rajasthan|url=http://rajexcise.net/web/IMAGES/sirohi.jpg}}


{{राजस्थान मण्डलाः}}


[[वर्गः:राजस्थानस्य मण्डलानि]]
[[वर्गः:राजस्थानस्य मण्डलानि]]

१०:०४, ८ जुलै २०१३ इत्यस्य संस्करणं

सिरोहीमण्डलम् (Sirohi district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं सिरोही नगरम् ।


सिरोहीमण्डलम्
मण्डलम्
राजस्थानराज्ये सिरोहीमण्डलम्
राजस्थानराज्ये सिरोहीमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ५,१३६ km
Population
 (२००१)
 • Total ८,५०,७५६
Website http://www.sirohi.nic.in



भौगोलिकम्

सिरोहीमण्डलस्य विस्तारः ५१३६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे उदयपुरमण्डलम्, पश्चिमे जालौरमण्डलम्, उत्तरे पालीमण्डलम्, दक्षिणे गुजरातराज्यम् च अस्ति । अस्मिन् मण्डले ४५९.८ मिलीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सिरोहीमण्डलस्य जनसङ्ख्या ८५०७५६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.२६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ५६.०२ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-





वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः


फलकम्:राजस्थान मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=सिरोहीमण्डलम्&oldid=243902" इत्यस्माद् प्रतिप्राप्तम्