"अम्ब्रिअल (उपग्रहः)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः १०: पङ्क्तिः १०:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]

०६:४१, ११ जुलै २०१३ इत्यस्य संस्करणं

वॉयेजर द्वितीय यानात् १९८६ आव्दे गृहितं चित्रमिदम्

अम्ब्रिअल अरुण (युरेनस) ग्रहस्य एक उपग्रहः अस्ति। अकारे इदं अरुणस्य तृतीय महान्तमोपग्रहः। अम्ब्रिअलस्य वर्ण अरुणस्य अन्य उपग्रहाणां विपरीत:। अस्य वर्ण गूढतम:।

वर्ग्ः:ज्योतिःशास्त्रम्


फलकम्:Link FA

"https://sa.wikipedia.org/w/index.php?title=अम्ब्रिअल_(उपग्रहः)&oldid=244336" इत्यस्माद् प्रतिप्राप्तम्