"मालदामण्डलम्" इत्यस्य संस्करणे भेदः
सम्पादनसारांशरहितः
No edit summary |
No edit summary |
||
पङ्क्तिः २२:
}}
==प्रसङ्गः==
'''मालदामण्डलम्''' वा "मालदहमण्डलम्" (बाङ्गला-'''মালদহ''' বা '''মালদা''' ) [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानी[[कोलकाता|कोलकातातः]] २१५ कि मी उत्तरे अवस्थितम् । [[आम्रफलम्|आम्रफलस्य]] तथा [[चीनांशुकः|चीनांशुकस्य]] कृषिः अस्य मण्डलस्य उल्लेखयोग्यः वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतिः '''गम्भीरा'''याः उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रं इङ्गलिश-बाजारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] राजधानी आसीत् । मालदामण्डलम् पारम्परिक शिक्षा-संस्कृतेः पोषणं करोति । इङ्गलिश-बाजारनगरस्य विस्तारः पुरातन-मालदानगरमपि महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत्
==नामकरणम्==
'''मालदा''' इति नामकरणं अस्य मण्डलस्य आदिवासिगणः ''मलद" इति कौमगोष्ठ्यात् आगतम् । भिन्नमतानुसारं फ़ारसि "माल"(धनसम्पदः) एवं बाङ्गला "दह" इति शब्दद्वयस्य समन्वयेन '''मालदह''' इति
[[चित्रम्:Entry gate at Gaur, Malda..jpg|Thumb|200px|left|गौडदेशः]]
==इतिहासः==
पङ्क्तिः ३१:
===प्राक्-गौडदेशः===
महर्षिपाणिनि '''गौडपुरम्''' इति नगरस्य उल्लेखं कृतवान् । "गौड" जातेः निवासनगरमिदम् आसीत् । बहुप्रसिद्ध"गौड"जनानां राजत्व अत्र पुरकाले आसीदिति स्मारकस्तम्भादि दर्शनात् ज्ञायते । गौडदेशः पुराकाले द्विखण्डे विभज्यासीत् । गौड-पाण्डुया(पुण्ड्रवर्धनः) इति महन्नगरे द्वे [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] मध्ययुगीयराजधानी आस्ताम् । वर्तमान-इङ्गलिशबाजारनगरस्य(पुरातननाम- "इङ्गलेज़ावाद" ब्रिटिशशासकजनैः निर्मितम्) उत्तर,दक्षिणदिशि नगरद्वयम् आस्ताम् ।<br />
*क्रीस्तपूर्व पञ्चमशताब्द्यात् गौडप्रदेशस्य परिसीमा परिवर्तनशीला आसीत् । [[पुराणम्|पौराणिकग्रन्थेषु]] अस्य नगरस्य आख्यानमस्ति । पुण्ड्रनगरं मौर्यशासकस्य प्रादेशिकराजधानी आसीदिति वर्तमान[[बाङ्गलादेशः|बाङ्गलादेशस्य]] बोगरामण्डलस्य महास्थानगढनामकस्थाने उपलब्धशिलालेखः प्रमाणयति । तथा प्रसिद्धचीनापरिब्राजकः ह्यु-एञ्-साङ्
*गौडवंशीय विक्रमीराजा "शशाङ्कः" गुप्तशासकोत्तरकाले(प्रायशः सप्तमशताब्देः प्रारम्भकाले) दशकत्रयं अत्र शासनम् अकरोत् । अष्टम शताब्दीतः एकादशशताब्देः समाप्त्यावधिः बङ्गप्रान्तेषु पालवंशस्य आधिपत्यमासीत् । पालजनाः बौद्धमतं प्रसारितवन्तः । तेषां शासनकाले गौडप्रदेशस्य जगदल्लविहारः(बौद्धमठः) इति नाम आसीत् ।
===गौडदेशः===
*पालवंशस्य अनुवर्तीसाम्राज्य सेनवंशस्यासीत् । वस्तुतः सेनवंशस्य आगमनान्तरं बौद्धाः बङ्गप्रदेशात् अवलुप्ताः अभवन् । सेनवंशस्य लक्ष्मणसेनगौडः महानराजा आसीत् । सेनवंशस्य शासनकालः क्रैस्तवीय १२०४ पर्यन्तमासीत् ।
Thereafter the [[Muslim]] rule started. The name Mal Daha was coined (Mal= riches, Daha= lake). Sultan [[Ilyas Shah]], [[Ilyas Shahi dynasty|Firuz Shah]], [[Sikandar Shah]], [[Raja Ganesha]], [[Alauddin Hussain Shah]] and [[Nasiruddin Nasrat Shah]] are the notable rulers of medieval age. Afghan warrior [[Sher Shah Suri]] invaded [[Gaur|Gour]] and was repelled by [[Mughal emperor]] [[Humayun]]. [[Humayun]] loving the [[mango]] of [[Gaur|Gour]] named the place as Jannatabad (garden of heaven). [[Firuz Shah Tughlaq]], [[Ghiyasuddin Mahmud Shah|Ghiyasuddin]] and [[Mughal Empire|Mughal]] army invaded [[Gaur|Gour]] to suppress rebellion several time. Relics of Muslim structures are present as [[Gaur|Firuz minar]], [[Adina Mosque]] (the largest [[mosque]] of [[South Asia]] then), Qutwali gate etc. During the Mughal rule, the capital was removed to [[Dhaka]] due to a course change of the river [[Ganges]]. [[Muslim]] rule ended in 1757. [[Koch dynasty|Koch]] army invasion increased during the downfall of [[Gaur|Gour]].
|