"मालदामण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः २२: पङ्क्तिः २२:
}}
}}
==प्रसङ्गः==
==प्रसङ्गः==
'''मालदामण्डलम्''' वा "मालदहमण्डलम्" (बाङ्गला-'''মালদহ''' বা '''মালদা''' ) [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानी[[कोलकाता|कोलकातातः]] २१५ कि मी उत्तरे अवस्थितम् । [[आम्रफलम्|आम्रफलस्य]] तथा [[चीनांशुकः|चीनांशुकस्य]] कृषिः अस्य मण्डलस्य उल्लेखयोग्यः वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतिः '''गम्भीरा'''याः उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रं इङ्गलिश-बाजारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] राजधानी आसीत् । मालदामण्डलम् पारम्परिक शिक्षा-संस्कृतेः पोषणं करोति । इङ्गलिश-बाजारनगरस्य विस्तारः पुरातन-मालदानगरमपि महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत् इति ।<br />
'''मालदामण्डलम्''' वा "मालदहमण्डलम्" (बाङ्गला-'''মালদহ''' বা '''মালদা''' ) [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानी[[कोलकाता|कोलकातातः]] २१५ कि मी उत्तरे अवस्थितम् । [[आम्रफलम्|आम्रफलस्य]] तथा [[चीनांशुकः|चीनांशुकस्य]] कृषिः अस्य मण्डलस्य उल्लेखयोग्यः वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतिः '''गम्भीरा'''याः उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रं इङ्गलिश-बाजारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] राजधानी आसीत् । मालदामण्डलम् पारम्परिक शिक्षा-संस्कृतेः पोषणं करोति । इङ्गलिश-बाजारनगरस्य विस्तारः पुरातन-मालदानगरमपि महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत् इति।<br />


==नामकरणम्==
==नामकरणम्==
'''मालदा''' इति नामकरणं अस्य मण्डलस्य आदिवासिगणः ''मलद" इति कौमगोष्ठ्यात् आगतम् । भिन्नमतानुसारं फ़ारसि "माल"(धनसम्पदः) एवं बाङ्गला "दह" इति शब्दद्वयस्य समन्वयेन '''मालदह''' इति सिद्ध्यति । <br />
'''मालदा''' इति नामकरणं अस्य मण्डलस्य आदिवासिगणः ''मलद" इति कौमगोष्ठ्यात् आगतम् । भिन्नमतानुसारं फ़ारसि "माल"(धनसम्पदः) एवं बाङ्गला "दह" इति शब्दद्वयस्य समन्वयेन '''मालदह''' इति सिद्ध्यते । <br />
[[चित्रम्:Entry gate at Gaur, Malda..jpg|Thumb|200px|left|गौडदेशः]]
[[चित्रम्:Entry gate at Gaur, Malda..jpg|Thumb|200px|left|गौडदेशः]]
==इतिहासः==
==इतिहासः==
पङ्क्तिः ३१: पङ्क्तिः ३१:
===प्राक्-गौडदेशः===
===प्राक्-गौडदेशः===
महर्षिपाणिनि '''गौडपुरम्''' इति नगरस्य उल्लेखं कृतवान् । "गौड" जातेः निवासनगरमिदम् आसीत् । बहुप्रसिद्ध"गौड"जनानां राजत्व अत्र पुरकाले आसीदिति स्मारकस्तम्भादि दर्शनात् ज्ञायते । गौडदेशः पुराकाले द्विखण्डे विभज्यासीत् । गौड-पाण्डुया(पुण्ड्रवर्धनः) इति महन्नगरे द्वे [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] मध्ययुगीयराजधानी आस्ताम् । वर्तमान-इङ्गलिशबाजारनगरस्य(पुरातननाम- "इङ्गलेज़ावाद" ब्रिटिशशासकजनैः निर्मितम्) उत्तर,दक्षिणदिशि नगरद्वयम् आस्ताम् ।<br />
महर्षिपाणिनि '''गौडपुरम्''' इति नगरस्य उल्लेखं कृतवान् । "गौड" जातेः निवासनगरमिदम् आसीत् । बहुप्रसिद्ध"गौड"जनानां राजत्व अत्र पुरकाले आसीदिति स्मारकस्तम्भादि दर्शनात् ज्ञायते । गौडदेशः पुराकाले द्विखण्डे विभज्यासीत् । गौड-पाण्डुया(पुण्ड्रवर्धनः) इति महन्नगरे द्वे [[पश्चिमबङ्गराज्यम्|पश्चिमबङ्गराज्यस्य]] मध्ययुगीयराजधानी आस्ताम् । वर्तमान-इङ्गलिशबाजारनगरस्य(पुरातननाम- "इङ्गलेज़ावाद" ब्रिटिशशासकजनैः निर्मितम्) उत्तर,दक्षिणदिशि नगरद्वयम् आस्ताम् ।<br />
*क्रीस्तपूर्व पञ्चमशताब्द्यात् गौडप्रदेशस्य परिसीमा परिवर्तनशीला आसीत् । [[पुराणम्|पौराणिकग्रन्थेषु]] अस्य नगरस्य आख्यानमस्ति । पुण्ड्रनगरं मौर्यशासकस्य प्रादेशिकराजधानी आसीदिति वर्तमान[[बाङ्गलादेशः|बाङ्गलादेशस्य]] बोगरामण्डलस्य महास्थानगढनामकस्थाने उपलब्धशिलालेखः प्रमाणयति । तथा प्रसिद्धचीनापरिब्राजकः ह्यु-एञ्-साङ् सम्म्राट अशोकस्य बहुशिलालेखाः पुण्ड्रनगरे दृष्टवान् इति स्वभारतभ्रमणपुस्तके वर्णयति ।
*क्रीस्तपूर्व पञ्चमशताब्द्यात् गौडप्रदेशस्य परिसीमा परिवर्तनशीला आसीत् । [[पुराणम्|पौराणिकग्रन्थेषु]] अस्य नगरस्य आख्यानमस्ति । पुण्ड्रनगरं मौर्यशासकस्य प्रादेशिकराजधानी आसीदिति वर्तमान[[बाङ्गलादेशः|बाङ्गलादेशस्य]] बोगरामण्डलस्य महास्थानगढनामकस्थाने उपलब्धशिलालेखः प्रमाणयति । तथा प्रसिद्धचीनापरिब्राजकः ह्यु-एञ्-साङ् (Hiuen Tsang)महोदयः सम्म्राट-अशोकस्य बहुशिलालेखाः पुण्ड्रनगरे दृष्टवान् इति स्वभारतभ्रमणपुस्तके वर्णयति ।
*गौडवंशीय विक्रमीराजा "शशाङ्कः" गुप्तशासकोत्तरकाले(प्रायशः सप्तमशताब्देः प्रारम्भकाले) दशकत्रयं अत्र शासनम् अकरोत् । अष्टम शताब्दीतः एकादशशताब्देः समाप्त्यावधिः बङ्गप्रान्तेषु पालवंशस्य आधिपत्यमासीत् । पालजनाः बौद्धमतं प्रसारितवन्तः । तेषां शासनकाले गौडप्रदेशस्य जगदल्लविहारः(बौद्धमठः) इति नाम आसीत् ।

The boundary of Gour was changed in different ages since the 5th century BC, and its name can be found in [[Purana|Puranic]] texts. [[Pundranagara]] was the provincial capital of the [[Maurya Empire]]. Gour and [[Pundravardhana]] formed parts of the Mourya empire as is evinced from the [[inscription]]s, [[Brāhmī script|Brahmi]] script on a seal discovered from the ruins of [[Mahasthangarh]] in the [[Bogra District]] of [[Bangladesh]]. [[Hiuen Tsang]] saw many [[Asoka]]n [[stupa]]s at [[Pundravardhana]].

The inscriptions discovered in the district of undivided [[Dinajpur District, Bangladesh|Dinajpur]] and other parts of North Bengal, along with the [[Allahabad]] pillar inscriptions of [[Samudragupta]], clearly indicate that the whole of [[North Bengal]] as far east as [[Kamrup region|Kamrup]] formed a part of the [[Gupta Empire]].

After the Guptas in the beginning of 7th century AD [[Sasanka]], the king of Karnasubarna as well as the king of [[Gauḍa region|Gauda]] ruled independently for more than three decades. From the middle of 8th century to the end of 11th century the Pala dynasty ruled Bengal, the kings were devoted to [[Buddhism]]. It was during their reign that the Jagadalla Vihara (monastery) in Barindri flourished paralleling with [[Nalanda]], Vikramshila and Devikot.


===गौडदेशः===
===गौडदेशः===
*पालवंशस्य अनुवर्तीसाम्राज्य सेनवंशस्यासीत् । वस्तुतः सेनवंशस्य आगमनान्तरं बौद्धाः बङ्गप्रदेशात् अवलुप्ताः अभवन् । सेनवंशस्य लक्ष्मणसेनगौडः महानराजा आसीत् । सेनवंशस्य शासनकालः क्रैस्तवीय १२०४ पर्यन्तमासीत् ।
The [[Pala empire]] yielded to the emergence of [[Sen Dynasty]], the Sen rulers were [[Hindu]]s, and in the habit of moving from place to place within their kingdom. During this time, Buddhism went on the defensive. It evantually disappeared from the demographic map of Bengal. At the time of Lakshman Sen Goud was known as Lakshmanabati. The Sen kings ruled Bengal till [[Muhammad Khilji|Bakhtiyar Khalji]] conquered Bengal in 1204 AD.

Thereafter the [[Muslim]] rule started. The name Mal Daha was coined (Mal= riches, Daha= lake). Sultan [[Ilyas Shah]], [[Ilyas Shahi dynasty|Firuz Shah]], [[Sikandar Shah]], [[Raja Ganesha]], [[Alauddin Hussain Shah]] and [[Nasiruddin Nasrat Shah]] are the notable rulers of medieval age. Afghan warrior [[Sher Shah Suri]] invaded [[Gaur|Gour]] and was repelled by [[Mughal emperor]] [[Humayun]]. [[Humayun]] loving the [[mango]] of [[Gaur|Gour]] named the place as Jannatabad (garden of heaven). [[Firuz Shah Tughlaq]], [[Ghiyasuddin Mahmud Shah|Ghiyasuddin]] and [[Mughal Empire|Mughal]] army invaded [[Gaur|Gour]] to suppress rebellion several time. Relics of Muslim structures are present as [[Gaur|Firuz minar]], [[Adina Mosque]] (the largest [[mosque]] of [[South Asia]] then), Qutwali gate etc. During the Mughal rule, the capital was removed to [[Dhaka]] due to a course change of the river [[Ganges]]. [[Muslim]] rule ended in 1757. [[Koch dynasty|Koch]] army invasion increased during the downfall of [[Gaur|Gour]].
Thereafter the [[Muslim]] rule started. The name Mal Daha was coined (Mal= riches, Daha= lake). Sultan [[Ilyas Shah]], [[Ilyas Shahi dynasty|Firuz Shah]], [[Sikandar Shah]], [[Raja Ganesha]], [[Alauddin Hussain Shah]] and [[Nasiruddin Nasrat Shah]] are the notable rulers of medieval age. Afghan warrior [[Sher Shah Suri]] invaded [[Gaur|Gour]] and was repelled by [[Mughal emperor]] [[Humayun]]. [[Humayun]] loving the [[mango]] of [[Gaur|Gour]] named the place as Jannatabad (garden of heaven). [[Firuz Shah Tughlaq]], [[Ghiyasuddin Mahmud Shah|Ghiyasuddin]] and [[Mughal Empire|Mughal]] army invaded [[Gaur|Gour]] to suppress rebellion several time. Relics of Muslim structures are present as [[Gaur|Firuz minar]], [[Adina Mosque]] (the largest [[mosque]] of [[South Asia]] then), Qutwali gate etc. During the Mughal rule, the capital was removed to [[Dhaka]] due to a course change of the river [[Ganges]]. [[Muslim]] rule ended in 1757. [[Koch dynasty|Koch]] army invasion increased during the downfall of [[Gaur|Gour]].



१२:३२, २३ जुलै २०१३ इत्यस्य संस्करणं

मालदामण्डलम् district

মালদহ জেলা
Location of मालदामण्डलम् district in पश्चिमबङ्गराज्यम्
Location of मालदामण्डलम् district in पश्चिमबङ्गराज्यम्
Country India
State [[पश्चिमबङ्गराज्यम्]]
Administrative division जलपाइगुडिविभागः
Headquarters इङ्गलिश्-बाजार
Government
 • Lok Sabha constituencies उत्तरमालदा, दक्षिणमालदा
 • Assembly seats हबीबपुर, गाजोल, चाञ्चल, हरिश्चन्द्रपुर, मालतीपुर, रतुया, मानिकचक,मालदा, इङ्गलिश् बाजार , मोथबारि, सुजापुर, वैष्णवनगरम्
Area
 • Total ३७३३ km
Population
 (२०११)
 • Total ३,९९७,९७०
 • Density १,१००/km
 • Urban
२४०,९१५
Demographics
 • Literacy ६२.७१%
 • Sex ratio ९३९
Major highways National Highway 34 (India)
Website Official website

प्रसङ्गः

मालदामण्डलम् वा "मालदहमण्डलम्" (बाङ्गला-মালদহ বা মালদা ) पश्चिमबङ्गराज्यस्य जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानीकोलकातातः २१५ कि मी उत्तरे अवस्थितम् । आम्रफलस्य तथा चीनांशुकस्य कृषिः अस्य मण्डलस्य उल्लेखयोग्यः वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतिः गम्भीरायाः उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रं इङ्गलिश-बाजारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं पश्चिमबङ्गराज्यस्य राजधानी आसीत् । मालदामण्डलम् पारम्परिक शिक्षा-संस्कृतेः पोषणं करोति । इङ्गलिश-बाजारनगरस्य विस्तारः पुरातन-मालदानगरमपि महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत् इति।

नामकरणम्

मालदा इति नामकरणं अस्य मण्डलस्य आदिवासिगणः मलद" इति कौमगोष्ठ्यात् आगतम् । भिन्नमतानुसारं फ़ारसि "माल"(धनसम्पदः) एवं बाङ्गला "दह" इति शब्दद्वयस्य समन्वयेन मालदह इति सिद्ध्यते ।

गौडदेशः
गौडदेशः

इतिहासः

प्राक्-गौडदेशः

महर्षिपाणिनि गौडपुरम् इति नगरस्य उल्लेखं कृतवान् । "गौड" जातेः निवासनगरमिदम् आसीत् । बहुप्रसिद्ध"गौड"जनानां राजत्व अत्र पुरकाले आसीदिति स्मारकस्तम्भादि दर्शनात् ज्ञायते । गौडदेशः पुराकाले द्विखण्डे विभज्यासीत् । गौड-पाण्डुया(पुण्ड्रवर्धनः) इति महन्नगरे द्वे पश्चिमबङ्गराज्यस्य मध्ययुगीयराजधानी आस्ताम् । वर्तमान-इङ्गलिशबाजारनगरस्य(पुरातननाम- "इङ्गलेज़ावाद" ब्रिटिशशासकजनैः निर्मितम्) उत्तर,दक्षिणदिशि नगरद्वयम् आस्ताम् ।

  • क्रीस्तपूर्व पञ्चमशताब्द्यात् गौडप्रदेशस्य परिसीमा परिवर्तनशीला आसीत् । पौराणिकग्रन्थेषु अस्य नगरस्य आख्यानमस्ति । पुण्ड्रनगरं मौर्यशासकस्य प्रादेशिकराजधानी आसीदिति वर्तमानबाङ्गलादेशस्य बोगरामण्डलस्य महास्थानगढनामकस्थाने उपलब्धशिलालेखः प्रमाणयति । तथा प्रसिद्धचीनापरिब्राजकः ह्यु-एञ्-साङ् (Hiuen Tsang)महोदयः सम्म्राट-अशोकस्य बहुशिलालेखाः पुण्ड्रनगरे दृष्टवान् इति स्वभारतभ्रमणपुस्तके वर्णयति ।
  • गौडवंशीय विक्रमीराजा "शशाङ्कः" गुप्तशासकोत्तरकाले(प्रायशः सप्तमशताब्देः प्रारम्भकाले) दशकत्रयं अत्र शासनम् अकरोत् । अष्टम शताब्दीतः एकादशशताब्देः समाप्त्यावधिः बङ्गप्रान्तेषु पालवंशस्य आधिपत्यमासीत् । पालजनाः बौद्धमतं प्रसारितवन्तः । तेषां शासनकाले गौडप्रदेशस्य जगदल्लविहारः(बौद्धमठः) इति नाम आसीत् ।

गौडदेशः

  • पालवंशस्य अनुवर्तीसाम्राज्य सेनवंशस्यासीत् । वस्तुतः सेनवंशस्य आगमनान्तरं बौद्धाः बङ्गप्रदेशात् अवलुप्ताः अभवन् । सेनवंशस्य लक्ष्मणसेनगौडः महानराजा आसीत् । सेनवंशस्य शासनकालः क्रैस्तवीय १२०४ पर्यन्तमासीत् ।

Thereafter the Muslim rule started. The name Mal Daha was coined (Mal= riches, Daha= lake). Sultan Ilyas Shah, Firuz Shah, Sikandar Shah, Raja Ganesha, Alauddin Hussain Shah and Nasiruddin Nasrat Shah are the notable rulers of medieval age. Afghan warrior Sher Shah Suri invaded Gour and was repelled by Mughal emperor Humayun. Humayun loving the mango of Gour named the place as Jannatabad (garden of heaven). Firuz Shah Tughlaq, Ghiyasuddin and Mughal army invaded Gour to suppress rebellion several time. Relics of Muslim structures are present as Firuz minar, Adina Mosque (the largest mosque of South Asia then), Qutwali gate etc. During the Mughal rule, the capital was removed to Dhaka due to a course change of the river Ganges. Muslim rule ended in 1757. Koch army invasion increased during the downfall of Gour.

गौडोत्तरकालः

The British rule started in 1757. The English traders settled in the southern bank of the river Mahananda. Some indigo plant chambers, trade center and offices were established. William Carey worked here. But the glorious days were gone.

This district was formed out of some portions of outlying areas of Purnia, Dinajpur and Rajshahi districts in 1813. At the time of Dr. B. Hamilton (1808–09), the present thanas of Gazole, Malda, Bamongola, and part of Habibpur were included in the district of Dinajpur and the thanas of Harischandrapur, Kharba, Ratua, Manikchak, and Kaliachak were included in the district of Purnia. In 1813, in consequence of the prevalence of serious crimes in the Kaliachak and Sahebganj thanas and also on the rivers, a Joint Magistrate and Deputy Collector was appointed at English Bazar, with jurisdiction over a number of police stations centering that place and taken from the two districts. Thus the district of Malda was born. The year 1832 saw the establishment of separate treasury and the year 1859 the posting of a full-fledged magistrate and collector.

Up to 1876, this district formed part of Rajshahi Division and between 1876 and 1905, it formed part of Bhagalpur Division. In 1905, it was again transferred to Rajshahi Division and until 1947, Malda remained in this division. During the first Partition of Bengal of 1905, this district was attached with the newly created province of Eastern Bengal and Assam. Malda has a history of Indigo movement led by Rafique Mondal. The santhals got insurgent and captured historic Adina Mosque in support of Jeetu. Again in August 1947 this district was affected by partition. Between 12–15 August 1947, the fate of the district as to which side it should go, to Pakistan or to India, was undecided because the announcement of the partition award of Sir Radcliffe did not make this point clear. During these few days the district was under a Magistrate of East Pakistan. When the details of the Radcliffe Award were published, the district came over to West Bengal on 17 August 1947. However, the sub-division of Nawabganj was severed from Malda and was given to East Pakistan as a sub-division of the Rajshahi district.

वर्तमानमालदा

फलकम्:Unreferenced section Maldah has been long a neglected district since independence of India, but it became a prominent place in West Bengal after the late A. B. A. Ghani Khan Chowdhury, one of the prominent personality of eastern India (b. 1927-d.2006), took steps within his various capacities being minister of different portfolios from state to national ministries of India to develop Malda.

For 28 years, West Bengal was ruled by the opponents of Mr. Khan Chowdhury, who succeeded to establish a unique relation with him, and the district witnessed the fruit of this coalition in industrial sector.Sukhjeet Starch Ltd, East End Silk Ltd. and lots of other enterprises have increased. East India Agro at Rishipur Anchal, which Deals with MANGO PULP & RAW JUTE.There is also a GO-NGO partnership on the card, especially artisan-based business cluster development and SME establishment is within the mission. Malda has good potential in Agro Products like Mango, Jute, silk .

Maldah is the one of two(Murshidabad the other Muslim majority district in West Bengal) Muslim majority district in West Bengal. Due to Political differences till date Maldah is still a neglected District. In recent times Land Mafia's are plenty in the city, the city is rising in height but in the past 30 to 40 years the size of the city remains the same. Political goons rule the city .

Geography

The latitude range is 24°40’20" N to 25°32’08" N, and the longitude range is 87°45’50" E to 88°28’10" E. The district covers an area of 3,733.66 वर्ग किलोमीटर (1,441.6 वर्ग मील). The total population (as of 2001 Census) was recorded as 3,290,160.

Malda is called the gateway of North Bengal. It was once the capital of Gour-Banga with its 3,733 वर्ग किलोमीटर (1,441 वर्ग मील) lay of the land classified into Tal, Diara, and Barind.

To the south is Murshidabad district, to the north are North Dinajpur district and South Dinajpur district. To the east is the international border with Bangladesh. To the west is Santhal Parganas of Jharkhand and Purnea of Bihar

  • Erosion

Malda region is washed by the waves of the rivers Ganges, Mahananda, Fulahar and Kalindri. A 1998 flood and recent erosion have caused trouble. Manikchak is the most vulnerable region.

Malda City

मुख्यलेखः : English Bazar

Malda, the district headquarters which lends its name to the district, during its early days grew up only near the side of the river Mahananda, and now the place is known as Phulbari. Some of the oldest houses can be found here. The city started to grow since 1925-1930. Now nearly a half-million people live in this city, and it is one of the biggest cities of West Bengal. It is a part of the former Gour. The town is recognized as the English Bazaar municipality. Its notable railway station is named as Malda Town.

Economy

In 2006 the Ministry of Panchayati Raj named Malda one of the country's 250 most backward districts (out of a total of 640).[१] It is one of the eleven districts in West Bengal currently receiving funds from the Backward Regions Grant Fund Programme (BRGF).[१]

Divisions

Administrative Subdivisions

The district comprises two subdivisions: Chanchal and Malda Sadar. Chanchal consists of six community development blocks: Chanchal–I, Chanchal–II, Ratua–I, Ratua–II, Harishchandrapur–I and Harishchandrapur–II. Malda Sadar subdivision consists of Old Maldah municipality, English Bazar municipality and nine community development blocks: English Bazar, Gazole, Habibpur, Kaliachak–I, Kaliachak–II, Kaliachak–III, Manickchak, Old Maldah and Bamangola.

অবস্থান এবং জনসংখ্যা

  • অক্ষাংশ: ২৪ ডিগ্রী ৪০' ২০" উঃ থেকে ২৫ ডিগ্রী ৩২' ০৮" উঃ
  • দ্রাঘিমাংশ: ৮৭ ডিগ্রী ৪৫' ৫০" পূঃ থেকে ৮৮ ডিগ্রী ২৮' ১০" পূঃ
  • জেলার আয়তন: ৩৪৫৫.৬৬ বর্গ কিমি
  • মোট জনসংখ্যা (২০০১ জনগণনা): ৩,২৯০,১৬০
  • ধর্ম:মুসলিম ৪৯.৭২%,হিন্দু ৪৯.২৮%,অন্যান্য১%।


परिसीमा

मालदामण्डलस्य पश्चिमदिशि बिहारराज्यम् अस्ति । तथा उत्तरदिशि उत्तरदिनाजपुरं दक्षिणदिनाजपुरमण्डलञ्च स्तः । पूर्वदिशि बाङ्गलादेशः तथा दक्षिणे मुर्शिदावादमण्डलं विराजते ।

  1. १.० १.१ Ministry of Panchayati Raj (September 8, 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Rural Development. आह्रियत September 27, 2011. 
"https://sa.wikipedia.org/w/index.php?title=मालदामण्डलम्&oldid=245996" इत्यस्माद् प्रतिप्राप्तम्