"मालदामण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ६: पङ्क्तिः ६:
| nickname =
| nickname =
| settlement_type = मण्डलम्
| settlement_type = मण्डलम्
| Local = মালদহ জেলা
| State =[[पश्चिमबङ्गराज्यम्]]
| State =[[पश्चिमबङ्गराज्यम्]]
| Division =जलपाइगुडिविभागः
| HQ = इङ्गलिश्-बाजार
| image_map = Malda district.svg
| image_map = Malda district.svg
| coordinates_display =
| Area = ३७३३
| subdivision_type = देशः
| Rain =
| subdivision_name = {{flag|भारतम्}}
| Population = ३,९९७,९७०
| subdivision_type1 = [[राज्यम्]]
| Urban = २४०,९१५
| subdivision_name1 = [[पश्चिमबङ्गराज्यम्]]
| Year = २०११
| subdivision_type2 = प्रशासनिकविभागः
| Density = १०७१
| subdivision_name2 = जलपाइगुडि
| Literacy = ६२.७१%
| established_title = <!-- Established -->
| SexRatio = ९३९
| established_date =
| Tehsils =
| founder =
| LokSabha = उत्तरमालदा, दक्षिणमालदा
| named_for =
| Assembly =हबीबपुर, गाजोल, चाञ्चल, हरिश्चन्द्रपुर, मालतीपुर, रतुया, मानिकचक,मालदा, इङ्गलिश् बाजार , मोथबारि, सुजापुर, वैष्णवनगरम्
| seat_type = केन्द्रनगरम्
| Highways =National Highway 34 (India)
| seat = इङ्गलिश्-बाजार
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 = 6733
| elevation_footnotes =
| elevation_m =
| population_total = 3997970
| population_as_of = 2011
| population_rank =
| population_density_km2 = 1071
| population_demonym =
| population_footnotes =
| demographics_type1 =
| demographics1_title1 =
| demographics1_info1 =
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = <!-- [[Postal Index Number|PIN]] -->
| postal_code =
| iso_code =
| registration_plate =
| blank_info_sec1 =
| blank1_name_sec1 =लोकसभाकेन्द्राणि
| blank1_info_sec1 = उत्तरमालदा, दक्षिणमालदा
| Website = http://malda.nic.in/
| Website = http://malda.nic.in/
}}
}}

०४:१४, २६ जुलै २०१३ इत्यस्य संस्करणं

मालदामण्डलम्
मण्डलम्
Location of मालदामण्डलम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः जलपाइगुडि
केन्द्रनगरम् इङ्गलिश्-बाजार
Area
 • Total ६,७३३ km
Population
 (2011)
 • Total ३९,९७,९७०
 • Density १,०७१/km
Time zone UTC+5:30 (IST)
लोकसभाकेन्द्राणि उत्तरमालदा, दक्षिणमालदा

प्रसङ्गः

मालदामण्डलम् वा "मालदहमण्डलम्" (बाङ्गला-মালদহ বা মালদা ) पश्चिमबङ्गराज्यस्य जलपाइगुडिविभागस्य एकं मण्डलम् । मण्डलमिदं राज्यस्य राजधानीकोलकातातः २१५ कि मी उत्तरे अवस्थितम् । आम्रफलस्य तथा चीनांशुकस्य कृषिः अस्य मण्डलस्य उल्लेखयोग्यः वैशिष्ट्यम् । प्रसिद्धलोकसंस्कृतिः गम्भीरायाः उद्भवस्थलं मालदामण्डलमेव । मालदामण्डलस्य केन्द्रं इङ्गलिश-बाजारनगरं मालदा नाम्ना अपि विख्यातम् । पुराकाले मालदामण्डलं पश्चिमबङ्गराज्यस्य राजधानी आसीत् । मालदामण्डलम् पारम्परिक शिक्षा-संस्कृतेः पोषणं करोति । इङ्गलिश-बाजारनगरस्य विस्तारः पुरातन-मालदानगरमपि महानन्दातटसमीपे वर्तते । आश्चर्यविषयोऽस्ति मालदामण्डलस्य स्वाधीनता १९४७ वर्षस्य अगष्टमासस्य १७ दिनाङ्के अभवत् इति।

नामकरणम्

मालदा इति नामकरणं अस्य मण्डलस्य आदिवासिगणः मलद" इति कौमगोष्ठ्यात् आगतम् । भिन्नमतानुसारं फ़ारसि "माल"(धनसम्पदः) एवं बाङ्गला "दह" इति शब्दद्वयस्य समन्वयेन मालदह इति सिद्ध्यते ।

गौडदेशः
गौडदेशः

इतिहासः

प्राक्-गौडदेशः

महर्षिपाणिनि गौडपुरम् इति नगरस्य उल्लेखं कृतवान् । "गौड" जातेः निवासनगरमिदम् आसीत् । बहुप्रसिद्ध"गौड"जनानां राजत्व अत्र पुरकाले आसीदिति स्मारकस्तम्भादि दर्शनात् ज्ञायते । गौडदेशः पुराकाले द्विखण्डे विभज्यासीत् । गौड-पाण्डुया(पुण्ड्रवर्धनः) इति महन्नगरे द्वे पश्चिमबङ्गराज्यस्य मध्ययुगीयराजधानी आस्ताम् । वर्तमान-इङ्गलिशबाजारनगरस्य(पुरातननाम- "इङ्गलेज़ावाद" ब्रिटिशशासकजनैः निर्मितम्) उत्तर,दक्षिणदिशि नगरद्वयम् आस्ताम्।

  • क्रीस्तपूर्व पञ्चमशताब्द्यात् गौडप्रदेशस्य परिसीमा परिवर्तनशीला आसीत् । पौराणिकग्रन्थेषु अस्य नगरस्य आख्यानमस्ति । पुण्ड्रनगरं मौर्यशासकस्य प्रादेशिकराजधानी आसीदिति वर्तमानबाङ्गलादेशस्य बोगरामण्डलस्य महास्थानगढनामकस्थाने उपलब्धशिलालेखः प्रमाणयति । तथा प्रसिद्धचीनापरिब्राजकः ह्यु-एञ्-साङ् (Hiuen Tsang)महोदयः सम्म्राट-अशोकस्य बहुशिलालेखाः पुण्ड्रनगरे दृष्टवान् इति स्वभारतभ्रमणपुस्तके वर्णयति ।
  • गौडवंशीय विक्रमीराजा "शशाङ्कः" गुप्तशासकोत्तरकाले(प्रायशः सप्तमशताब्देः प्रारम्भकाले) दशकत्रयं अत्र शासनम् अकरोत् । अष्टम शताब्दीतः एकादशशताब्देः समाप्त्यावधिः बङ्गप्रान्तेषु पालवंशस्य आधिपत्यमासीत् । पालजनाः बौद्धमतं प्रसारितवन्तः । तेषां शासनकाले गौडप्रदेशस्य जगदल्लविहारः(बौद्धमठः) इति नाम आसीत् ।

गौडदेशः

  • पालवंशस्य अनुवर्तीसाम्राज्य सेनवंशस्यासीत् । वस्तुतः सेनवंशस्य आगमनान्तरं बौद्धाः बङ्गप्रदेशात् अवलुप्ताः अभवन् । सेनवंशस्य लक्ष्मणसेनगौडः महानराजा आसीत् । सेनवंशस्य शासनकालः क्रैस्तवीय १२०४ पर्यन्तमासीत्। तदनन्तरवर्तीकाले मुस्लिमजनानां राजत्व आसीत् । ते मालदह(माल= धनसम्पदः, दह= द्रहः नाम गभीरह्रदः) इति नामकरणं कृतवन्तः । मुघलसम्राटहुमायुन-महोदयस्य गौडदेशीय आम्रविषये महती प्रीतिः आसीत् । प्रायः एतस्मात् एव जन्नतावादः(स्वर्गोद्यानम्) इत्यपि नामकरणं तेन (हुमायुनेन) दत्तासीत् । १७५७ वर्षपर्यन्तं तेषां (मुस्लिमजनानाम्) गौडप्रान्ते आधिपत्यम् आसीत् ।
फिरोजमिनारः

गौडोत्तरकालः

  • १७५७ तमे वर्षे इस्ट् इन्डिया संस्थायाः जनाः गौडप्रदेशं आगतवन्तः । वैदेशिकवाणिज्यिकाः महानन्दानद्याः दक्षिणप्रान्ते निवासम् अकरोत् । आङ्गलजनाः मालदामण्डले तेषां वाणिज्यिककार्यालयाः स्थापितवन्तः । प्राच्यपण्डितः "उइलियाम क्यरि" अत्र कार्यं कृतवान् । परन्तु तदा गौडप्रदेश्स्य सुवर्णयुगस्य लेशमात्रमपि न आसीत् ।
  • १८७६ वर्षपर्यन्तं मालदामण्डलं वर्तमानबाङ्गलादेशस्य राजशाहीविभागान्तर्भुतासीत् । १८७६-१९०५ काले भागलपुरविभागस्य मण्डलम् आसीत् । १९०५ तमे वर्षे मालदामण्डलं पुनः राजशाहीविभागे आगतम् एवञ्च स्वाधीनताप्राप्तिरवधिः(१९४७ क्रैस्ताब्दः) तस्मिनेव विभागे आसीत् ।
  • १९४७ वर्षस्य अगष्ट्-मासस्य १२-१५ दिनाङ्कपर्यन्तं मालदामण्डलस्य भाग्यनिर्धारणं न जातम् । पूर्व-पाकिस्थाने उत भारते अस्य स्थानमिति विषये निर्णयः अगष्ट्-मासस्य १७ दिनाङ्के अभवत् । भारतवर्षेन विजीतमिदं मालदामण्डलम् ।
  • स्वाधीनभारतवर्षे मालदामण्डलम् उपेक्षितम् आसीत् । परन्तु केन्द्रीयमन्त्री ए वि ए गणिखान चौधुरीमहोदयस्य तत्त्वावधाने मण्डलमिदं पश्चिमबङ्गराज्यस्य एवं भारतवर्षस्य विशिष्टस्थानम् अलभत् । २८ वर्षाणि सः मण्डलस्य उन्नतिनिमित्तं बहुप्रकल्परूपायणं कृतवान् ।

अवस्थानं जनसंख्या च=

  • अक्षांशः : २४°४०’२०"- २५°३२’०८" उत्तरदिक्
  • द्राघिमांशः : ८७°४५’५०"- ८८°२८’१०" पूर्वदिक्
  • मण्डलस्य आयतनम् : ३४५५.६६ वर्ग कि मी
  • जनसंख्या (२००१ जनगणनाधारेण): ३,२९०,१६०

परिसीमा

मालदामण्डलस्य पश्चिमदिशि बिहारराज्यम् अस्ति । तथा उत्तरदिशि उत्तरदिनाजपुरं दक्षिणदिनाजपुरमण्डलञ्च स्तः । पूर्वदिशि बाङ्गलादेशः तथा दक्षिणे मुर्शिदावादमण्डलं विराजते ।

"https://sa.wikipedia.org/w/index.php?title=मालदामण्डलम्&oldid=246295" इत्यस्माद् प्रतिप्राप्तम्