"गढवामण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) ManjushreeHegde इति प्रयोक्त्रा गढवा मण्डलः इत्येतत् गढवामण्डलम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''गढवा मण्डलः''' झारखंड राज्ये स्थितः एकः मण्डलः। अस्य मण्डलस्य केन्द्रः [[गढवा]] नगरः।
'''गढवामण्डलम्''' (Garhwa District) [[झारखण्डराज्यम्|झारखण्डराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[गढवा]] नगरम् ।
{{झारखंड मण्डलाः}}


{{Infobox settlement
[[वर्गः:झारखंड मण्डलाः|मण्डलः, गढवा]]
| name = गढवामण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline =
| imagesize =
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Jharkhandgarhwa.png
| map_alt =
| map_caption = झारखण्डराज्ये गढवामण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = झारखण्डराज्यम्
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type =
| seat =
| government_footnotes =
| leader_party =
| leader_title =
| leader_name =
| leader_title1 =
| leader_name1 =
| total_type =
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 4044
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 1322387
| population_as_of = २००१
| population_density_km2 = ३०८
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://garhwa.nic.in
| footnotes =
}}

==भौगोलिकम्==

गढवामण्डलस्य विस्तारः ४०४४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[पलामु-मण्डलम्]], पश्चिमे [[उत्तरप्रदेशराज्यम्]], उत्तरे [[सोने नदी]], दक्षिणे [[छत्तीसगढराज्यम्]] च अस्ति ।

==जनसङ्ख्या==

२००१ जनगणनानुगुणं गढवामण्डलस्य जनसङ्ख्या १३२२३८७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२७ जनाः । २००१-९१६ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.७१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३३ अस्ति । अत्र साक्षरता ६२.१८ % अस्ति ।

==उपमण्डलानि==

अस्मिन् मण्डले द्वौ उपमण्डले स्तः। ते-

# [[गढवा]]
# [[नगर-उन्तरि]]


==बाह्यानुबन्धाः==
* [http://garhwa.nic.in Official district government website]
*[http://www.onefivenine.com/india/villag/Garhwa] List of places in Garhwa


{{झारखण्ड मण्डलाः}}

[[वर्गः:झारखण्डराज्यस्य मण्डलानि]]

०६:००, २९ जुलै २०१३ इत्यस्य संस्करणं

गढवामण्डलम् (Garhwa District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं गढवा नगरम् ।

गढवामण्डलम्
मण्डलम्
झारखण्डराज्ये गढवामण्डलम्
झारखण्डराज्ये गढवामण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ४,०४४ km
Population
 (२००१)
 • Total १३,२२,३८७
 • Density ३०८/km
Website http://garhwa.nic.in

भौगोलिकम्

गढवामण्डलस्य विस्तारः ४०४४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे पलामु-मण्डलम्, पश्चिमे उत्तरप्रदेशराज्यम्, उत्तरे सोने नदी, दक्षिणे छत्तीसगढराज्यम् च अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं गढवामण्डलस्य जनसङ्ख्या १३२२३८७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२७ जनाः । २००१-९१६ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.७१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३३ अस्ति । अत्र साक्षरता ६२.१८ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले द्वौ उपमण्डले स्तः। ते-

  1. गढवा
  2. नगर-उन्तरि


बाह्यानुबन्धाः


फलकम्:झारखण्ड मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=गढवामण्डलम्&oldid=246435" इत्यस्माद् प्रतिप्राप्तम्