"विलासपुरमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ९५: पङ्क्तिः ९५:
* [http://www.merabsp.com/DistOver.aspx Overview of Bilaspur district]
* [http://www.merabsp.com/DistOver.aspx Overview of Bilaspur district]


{{छत्तीसगढ मण्डलाः}}


[[वर्गः:छत्तीसगढराज्यस्य मण्डलानि]]
{{झारखण्ड मण्डलाः}}

[[वर्गः:झारखण्डराज्यस्य मण्डलानि]]

०९:३०, ८ आगस्ट् २०१३ इत्यस्य संस्करणं

विलासपुरमण्डलम् (Bilaspur District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं विलासपुर नगरम् ।

विलासपुरमण्डलम्
मण्डलम्
झारखण्डराज्ये विलासपुरमण्डलम्
झारखण्डराज्ये विलासपुरमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ६,३७७ km
Population
 (२००१)
 • Total १९,९३,०४२
Website http://bilaspur.nic.in/


भौगोलिकम्

विलासपुरमण्डलस्य विस्तारः ६३७७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे कोर्बामण्डलम्, जाञ्जगीर-चम्पामण्डलम्, पश्चिमे मध्यप्रदेशराज्यम्, कवर्धामण्डलम् च, उत्तरे लोरिया, दक्षिणे कवर्धामण्डलम्, दुर्गमण्डलम्, रायपुरमण्डलम् च अस्ति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं विलासपुरमण्डलस्य जनसङ्ख्या २५५१८० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३३.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७२ अस्ति । अत्र साक्षरता ७१.५९ % अस्ति ।

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. रत्नपुर किला
  2. कान्ति मन्दिरम् इत्यादि ।

बाह्यानुबन्धाः

फलकम्:छत्तीसगढ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=विलासपुरमण्डलम्&oldid=247553" इत्यस्माद् प्रतिप्राप्तम्