१,८१८
सम्पादन
(लघु) (clean up, replaced: मण्डलम् → जनपदम् (5) using AWB) |
|||
'''
{{Infobox settlement
| name =
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type =
| image_skyline =
| imagesize =
| image_map = Arunachal Pradesh district location map Anjaw.svg
| map_alt =
| map_caption = अरुणाचलप्रदेशराज्ये
| image_dot_map =
| subdivision_type =
==भौगोलिकम्==
अञ्जावमण्डलस्य विस्तारः ६१९० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरे [[चीना देशः]] अस्ति । अस्मिन् मण्डले लोहित नदी प्रवहति ।
==जनसङ्ख्या==
==उपमण्डलानि==
अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-
१.[[हयूलियाञ्ग]]
२.[[हवाइ]]
३.[[मन्चल्]]
७.[[चग्लोगम्]]
==बाह्यानुबन्धाः==
*[http://lohit.nic.in/anjaw.htm Anjaw District]
*[http://www.onefivenine.com/india/villag/Anjaw] List of places in Anjaw
{{अरुणाचल प्रदेश मण्डलाः}}
|