"आलुकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १३: पङ्क्तिः १३:
| binomial_authority = [[Carolus Linnaeus|L.]]
| binomial_authority = [[Carolus Linnaeus|L.]]
}}
}}
एतत् आलुकम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् आलुकम् आङ्ग्लभाषायां Potato इति उच्यते । एतत् आलुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[क्वथितं]], [[व्यञ्जनं]], [[भर्ज्यं]], [[रोटिका]], [[दाधिकम्]] इत्यादिकं निर्मीयते । एतत् आलुकम् अपि बहुविधं भवति ।
आलुकम् [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् आलुकम् आङ्ग्लभाषायां Potato इति उच्यते । एतत् आलुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[क्वथितं]], [[व्यञ्जनं]], [[भर्ज्यं]], [[रोटिका]], [[दाधिकम्]] इत्यादिकं निर्मीयते । एतत् आलुकम् अपि बहुविधं भवति ।


{{Agricultural production box
{{Agricultural production box
पङ्क्तिः ४६: पङ्क्तिः ४६:


[[चित्रम्:Potato flowers.jpg|thumb|right|200px|आलुकपुष्पम्]]
[[चित्रम्:Potato flowers.jpg|thumb|right|200px|आलुकपुष्पम्]]
[[चित्रम्:Potato plants.jpg|thumb|200px|left|आलुकसस्यानि]]
[[चित्रम्:Patates.jpg|thumb|200px|right|बहुविधानि आलुकानि]]
[[चित्रम्:Patates.jpg|thumb|200px|right|बहुविधानि आलुकानि]]
[[चित्रम्:Russet potato cultivar with sprouts.jpg|thumb|left|200px|पूर्णं, कर्तितं च आलुकम्]]
[[चित्रम्:Potato EarlyRose sprouts.jpg|thumb|200px|right|आलुकात् निस्सृताः अङ्कुराः]]
[[चित्रम्:Tractors in Potato Field.jpg|thumb|200px|left|आलुकसस्यम्]]
[[चित्रम्:Tractors in Potato Field.jpg|thumb|200px|left|आलुकसस्यम्]]


== अधिकानि चित्राणि ==
<gallery>
Image:PreparedPotatoes.jpg|आलुकेन निर्मितानि विभिन्नानि खाद्यानि
Image:PreparedPotatoes.jpg|आलुकेन निर्मितानि विभिन्नानि खाद्यानि
Image:Peru PapasRellenas2.jpg
Image:Peru PapasRellenas2.jpg

११:४४, २६ आगस्ट् २०१३ इत्यस्य संस्करणं

आलुकम्
Potato cultivars appear in a variety of colors, shapes, and sizes
Potato cultivars appear in a variety of colors, shapes, and sizes
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Asterids
गणः Solanales
कुलम् Solanaceae
वंशः Solanum
जातिः S. tuberosum
द्विपदनाम
Solanum tuberosum
L.

आलुकम् भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् आलुकम् आङ्ग्लभाषायां Potato इति उच्यते । एतत् आलुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, भर्ज्यं, रोटिका, दाधिकम् इत्यादिकं निर्मीयते । एतत् आलुकम् अपि बहुविधं भवति ।

Top Potato Producers
in 2011
(million metric tons)
 People's Republic of China 88.4
 भारतम् 42.3
फलकम्:RUS 32.7
 Ukraine 24.2
 United States 19.4
फलकम्:GER 11.8
फलकम्:BGD 8.3
फलकम्:POL 8.2
फलकम्:FRA 8.0
फलकम्:BLR 7.7
World Total 374.4
Source:
UN Food & Agriculture Organisation
(FAO)
[१]
आलुकस्य कश्चन प्रभेदः
आलुकानि
"https://sa.wikipedia.org/w/index.php?title=आलुकम्&oldid=249129" इत्यस्माद् प्रतिप्राप्तम्