"त्रिभुवनदास पटेल" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
त्रिभुवनदास् के पटेलवर्यः (Tribhuvandas K Patel) भारतस्य कश... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
त्रिभुवनदास् के पटेलवर्यः (Tribhuvandas K Patel) भारतस्य कश्चन स्वातन्त्रयोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । १९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के [[गुजरातराज्यम्|गुजरातराज्यस्य]] आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामं तु बाम्बेराज्यस्य भागमासीत् । त्रिभवनदासस्य तारुण्ये एव [[मोहनदासकरमचन्दगान्धी]]महाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे कार्यमराब्धवान् ।
त्रिभुवनदास् के पटेलवर्यः (Tribhuvandas K Patel) [[भारतम्|भारतस्य]] कश्चन स्वातन्त्रयोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । १९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के [[गुजरातराज्यम्|गुजरातराज्यस्य]] आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामं तु बाम्बेराज्यस्य भागमासीत् । त्रिभवनदासस्य तारुण्ये एव [[मोहनदासकरमचन्दगान्धिः|मोहनदासकरमचन्दगान्धी]]महाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे कार्यमराब्धवान् ।

०६:५०, २७ आगस्ट् २०१३ इत्यस्य संस्करणं

त्रिभुवनदास् के पटेलवर्यः (Tribhuvandas K Patel) भारतस्य कश्चन स्वातन्त्रयोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । १९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के गुजरातराज्यस्य आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामं तु बाम्बेराज्यस्य भागमासीत् । त्रिभवनदासस्य तारुण्ये एव मोहनदासकरमचन्दगान्धीमहाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे कार्यमराब्धवान् ।

"https://sa.wikipedia.org/w/index.php?title=त्रिभुवनदास_पटेल&oldid=249174" इत्यस्माद् प्रतिप्राप्तम्