१,८१८
सम्पादन
त्रिभुवनदास् के पटेलवर्यः (Tribhuvandas K Patel) [[भारतम्|भारतस्य]] कश्चन स्वातन्त्रयोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । १९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के [[गुजरातराज्यम्|गुजरातराज्यस्य]] आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामं तु बाम्बेराज्यस्य भागमासीत् ।
==सामाजिकाकार्याणि==
* वल्लभभायी पटेलवर्यस्य मारदर्शने तिभुवनदासः आनन्द-उपमण्डलस्य अभ्युदयार्थं विविधकार्याणि कृतवान् । ग्रामस्य अस्पृश्यबालकानां कृते शालामेकां निर्मातुं हरिजनसेवकसङ्घं आरब्धवान् । तेन द्वारा हरिजनानां शाला आरब्धा । बालेभ्यः पाठ्योपकरणानां-वस्त्राणां वितरणं कृतम् । तद्द्वारा हरिजनां आत्मविश्वासवर्धनाय साह्माजिकसमानताय च प्रयत्तवान् ।
* त्रिभुवनदासवर्येन स्थापितं 'देशबन्धु मुद्रणालयस्य' द्वारा संस्थाप्य उत्तमान् पुस्तकान् पत्रिकाञ्च मुद्रापितवान् ।
|