"त्रिभुवनदास पटेल" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:Tribhuvandas Kishibhai Patel.jpg|thumb|right|त्रिभुवनदास् किशिभायी पटेलवर्यः]]
[[File:Tribhuvandas Kishibhai Patel.jpg|thumb|right|त्रिभुवनदास् किशिभायी पटेलवर्यः]]
त्रिभुवनदास् किशिभायी पटेलवर्यः (Tribhuvandas K Patel) [[भारतम्|भारतस्य]] कश्चन स्वातन्त्रयोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । १९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के [[गुजरातराज्यम्|गुजरातराज्यस्य]] आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामं तु बाम्बेराज्यस्य भागमासीत् । त्रिभवनदासः तारुण्ये एव [[मोहनदासकरमचन्दगान्धिः|मोहनदासकरमचन्दगान्धी]]महाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे भागं गृहीतवान् । [[सरदार् वल्लभभायी पटेलः|सरदार् वल्लभभायी पटेलवर्यः]] अपि एतस्य आदर्शप्रायः पथिदर्शकश्च असीत् । अनेकेषु आन्दोलनेषु त्रिभवनदासवर्यः भागं गृहीत्वा त्रिवारं कारागृहवासमपि अनुभूतवान् ।
त्रिभुवनदास् किशिभायी पटेलवर्यः (Tribhuvandas K Patel) [[भारतम्|भारतस्य]] कश्चन स्वातन्त्रयोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । 'अमुल्' नामकां गो- उत्पन्नसम्बद्धं सहकारसंस्थां आरब्धवान् ।
१९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के [[गुजरातराज्यम्|गुजरातराज्यस्य]] आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामं तु बाम्बेराज्ये अन्तर्भूतः आसीत् । त्रिभवनदासः तारुण्ये एव [[मोहनदासकरमचन्दगान्धिः|मोहनदासकरमचन्दगान्धी]]महाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे भागं गृहीतवान् । [[सरदार् वल्लभभायी पटेलः|सरदार् वल्लभभायी पटेलवर्यः]] अपि एतस्य आदर्शप्रायः पथिदर्शकश्च असीत् । अनेकेषु आन्दोलनेषु त्रिभवनदासवर्यः भागं गृहीत्वा त्रिवारं कारागृहवासमपि अनुभूतवान् ।


==सामाजिकाकार्याणि==
==सामाजिकाकार्याणि==

०८:३४, २८ आगस्ट् २०१३ इत्यस्य संस्करणं

सञ्चिका:Tribhuvandas Kishibhai Patel.jpg
त्रिभुवनदास् किशिभायी पटेलवर्यः

त्रिभुवनदास् किशिभायी पटेलवर्यः (Tribhuvandas K Patel) भारतस्य कश्चन स्वातन्त्रयोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । 'अमुल्' नामकां गो- उत्पन्नसम्बद्धं सहकारसंस्थां आरब्धवान् ।

१९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के गुजरातराज्यस्य आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामं तु बाम्बेराज्ये अन्तर्भूतः आसीत् । त्रिभवनदासः तारुण्ये एव मोहनदासकरमचन्दगान्धीमहाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे भागं गृहीतवान् । सरदार् वल्लभभायी पटेलवर्यः अपि एतस्य आदर्शप्रायः पथिदर्शकश्च असीत् । अनेकेषु आन्दोलनेषु त्रिभवनदासवर्यः भागं गृहीत्वा त्रिवारं कारागृहवासमपि अनुभूतवान् ।

सामाजिकाकार्याणि

  • वल्लभभायी पटेलवर्यस्य मारदर्शने तिभुवनदासः आनन्द-उपमण्डलस्य अभ्युदयार्थं विविधकार्याणि कृतवान् । ग्रामस्य अस्पृश्यबालकानां कृते शालामेकां निर्मातुं हरिजनसेवकसङ्घं आरब्धवान् । तेन द्वारा हरिजनानां शाला आरब्धा । बालेभ्यः पाठ्योपकरणानां-वस्त्राणां वितरणं कृतम् । तद्द्वारा हरिजनां आत्मविश्वासवर्धनाय साह्माजिकसमानताय च प्रयत्तवान् ।
  • त्रिभुवनदासवर्येन स्थापितं 'देशबन्धु मुद्रणालयस्य' द्वारा उत्तमान् पुस्तकान् पत्रिकाञ्च मुद्रापितवान् ।
"https://sa.wikipedia.org/w/index.php?title=त्रिभुवनदास_पटेल&oldid=249233" इत्यस्माद् प्रतिप्राप्तम्