"सत्यजित् राय" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox person
{{Infobox person
|bgcolour = silver
|bgcolour = silver
|name = Satyajit Ray
|name = सत्यजित राय्
|image = SatyajitRay.jpg
|image = SatyajitRay.jpg
|caption = सत्यजितवर्यस्य तैलचित्रम्
|caption = A portrait of Satyajit Ray
|birth_date = {{Birth date|df=yes|1921|5|2}}
|birth_date = {{Birth date|df=yes|1921|5|2}}
|birth_place = [[Calcutta]], [[Bengal Presidency]], [[British Raj|British India]]
|birth_place = [[कोलकता]]
|death_date = {{Death date and age|df=yes|1992|4|23|1921|5|2}}
|death_date = {{Death date and age|df=yes|1992|4|23|1921|5|2}}
|death_place = [[Kolkata]], [[West Bengal]], [[India]]
|death_place = [[कोलकता]], [[पश्चिमबङ्गलराज्यम्]], [[भारतम्]]
|occupation = चलचित्रनिर्मापकः,<br/>चलचित्रनिदेशकः,<br/>लेखकः,<br/>सङ्गीतनिदेशकः,<br/>गीतरचनकारः
|occupation = [[Film director]],<br/>[[film producer|Producer]],<br/>[[Screenwriter]],<br/>[[Writer]],<br/>[[Music director]],<br/>[[Lyricist]]
|years_active = 1950–1992
|years_active = 1950–1992
|spouse = {{married|[[Bijoya Ray|Bijoya Das]] |1949|1992}}
|spouse = {{married|[[Bijoya Ray|Bijoya Das]] |1949|1992}}

१०:०८, ३० आगस्ट् २०१३ इत्यस्य संस्करणं

सत्यजित राय्
सत्यजितवर्यस्य तैलचित्रम्
जन्म (१९२१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-०२)२ १९२१
कोलकता
मृत्युः २३ १९९२(१९९२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-२३) (आयुः ७०)
कोलकता, पश्चिमबङ्गलराज्यम्, भारतम्
शिक्षणस्य स्थितिः कोलकाता विश्वविद्यालय, विश्वभारती-विश्वविद्यालयः, Ballygunge Government High School, प्रेसिडेन्सि विश्वविद्यालयः Edit this on Wikidata
वृत्तिः चलचित्रनिर्मापकः,
चलचित्रनिदेशकः,
लेखकः,
सङ्गीतनिदेशकः,
गीतरचनकारः
सक्रियतायाः वर्षाणि 1950–1992
भार्या(ः) फलकम्:Married
अपत्यानि सन्दीप राय Edit this on Wikidata
जालस्थानम् http://www.satyajitray.org/ Edit this on Wikidata
हस्ताक्षरम्
Satyajit Ray signature in English

भारतीयचलचित्रक्षेत्रस्य बहुप्रतिभान्वितेषु निदेशकेषु अन्यतमः सत्यजितराय्-महोदयः(Satyajit Ray) । भारतरत्नप्रशस्तिभाक् एषः सुप्रसिद्धः चलचित्रनिर्मापकः पत्रिकोद्यमिः बालकविः, चित्रकलाविदश्च । सत्यजितवर्यः द्विवारं प्रसिद्धम् अन्ताराष्ट्रिय आस्कर्-प्रशस्तिं प्राप्तवान् ।

वैयक्तिकजीवनम्

१९२१तमे वर्षे मेमास्य द्वितीये दिनाङ्के कोलकत्तानगरे सत्यजितस्य जन्म अभवत् । ख्यातकविः कलाविदः सुकुमाररायवर्यः एतस्य पिता । पितामहः उपेन्द्रकिशोररायवर्यः अपि उत्तमलेखकः चित्रकारश्च आसीत् । बाल्यारभ्य गृहे शास्त्रीयसङ्गीतस्य परिसरः अपि सत्यजितस्य व्यक्तित्वनिर्माणे महत्त्वं । एवं जन्मना कलाप्रपन्ञ्चे सिद्धहस्तानां सम्पर्कवशात् सत्यजितवर्यः स्वयमपि कलाक्षेत्रं प्रविष्टुं इष्टवान् ।

"https://sa.wikipedia.org/w/index.php?title=सत्यजित्_राय&oldid=249461" इत्यस्माद् प्रतिप्राप्तम्