"अद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ३३: पङ्क्तिः ३३:
|-
|-
! ग्रन्थनाम!! कर्ता !! कालः
! ग्रन्थनाम!! कर्ता !! कालः
|-
| ब्रह्मसूत्रम् || बादरायणः || ४०० क्रि.श
|-
| माण्डूक्योपनिषत्कारिका || गौडपादः || ६०० क्रि.श
|-
|-
| भामती|| वाचस्पतिमिश्रः || ८५० क्रि.श
| भामती|| वाचस्पतिमिश्रः || ८५० क्रि.श
पङ्क्तिः ४३: पङ्क्तिः ४७:
|-
|-
| संक्षिपशारीरकम् || सर्वज्ञात्म || ८५० क्रि.श
| संक्षिपशारीरकम् || सर्वज्ञात्म || ८५० क्रि.श
|-
| खण्डनखण्डखाद्यम् || श्रीहर्षः || १२ शतकम्
|-
|-
| पदार्थतत्वनिर्णयः || गङ्गापुरि भट्टारकः || १० उत ११ शतकम्
| पदार्थतत्वनिर्णयः || गङ्गापुरि भट्टारकः || १० उत ११ शतकम्
पङ्क्तिः ४९: पङ्क्तिः ५५:
|-
|-
| तत्त्वप्रदीपिका || चित्सुखः || १३ शतकम्
| तत्त्वप्रदीपिका || चित्सुखः || १३ शतकम्
|-

| [[वेदान्तसारः]] || सदानन्दः || १५ शतकम्
|-
| सिद्धान्तलेशसङ्ग्रहः || अप्पय्यदीक्षितः || १६ शतकम्
|-
| अद्वैतसिद्धिः|| मधुसूधनसरस्वती || १६ शतकम्
|-
| वेदान्तपरिभाषा || धर्मराजाध्वरिः || १६ शतकम्
|-
| सिद्धान्तसिद्धाञ्जनम् || कृष्णानन्दः || १७ शतकम्
|-
| तत्त्वकौस्तुभम् || भट्टोजिदीक्षितः || १७ शतकम्
|-
| आभोगः || लक्ष्मीनृसिंहः || १७ शतकम्
|-
| अद्वैतब्रह्मसिद्धिः || सदानन्दः काश्मीरक || १८ शतकम्
|-
| स्वराज्यसिद्धिः || गङ्गाधरसरस्वतिः || १९ शतकम्
|}
|}

०४:३७, ११ सेप्टेम्बर् २०१३ इत्यस्य संस्करणं

ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वितसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं प्राप्तम् एतत् दर्शनम् । आस्य मतस्य प्रवर्तकः शङ्कराचार्यः इति प्रसिद्धिः सर्वत्र वर्तते । शाङ्करदर्शनं शङ्कराचार्यः प्रस्थानत्रयैः श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनमित्यपि" प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति।

अवस्था

जीवये जाग्रत्, स्वप्न, सुषुप्तिः इति तिस्रः अवस्थाः सन्ति। एवमेव व्यवहारावस्था, विचारावस्था, विज्ञानावस्था इति दशाभेदेन भिद्यन्ते अवस्थाः।

  • "व्यवहारावस्था"- जाग्रदावस्था एव व्यवहारावस्था भवति। अस्यां प्रमाणप्रमेयान् अनुस्रुत्य कार्यकारणपुण्यपापस्वर्गदुःखगुरुशिष्यबन्धमोक्षादि विषयान् निरूपितं दृश्यते।
  • "विचारावस्था"-विचारावस्था चित्तशुद्दिम्, वैराग्यम्, विवेकञ्च सम्पादयति। विवर्तमार्गाय अर्हताप्राप्तये अस्याः विचारावस्थायाः आवश्यकता अस्ति। एषा स्वप्नसदृशावस्था भवति। साधकः व्यवहारं सर्वमपि स्वप्नसदृशम् इति भावयति। साधकस्य उपयुक्ता श्रेष्ठावस्था भवति। कुतः चेत् प्रपञ्चः मायामयः इति दृढं भवति अस्याम् अवस्थायाम्।
  • "विज्ञानावस्था"- एषा अवस्था सुषुप्तावस्थायाः सदृशा भवति। गाढनिद्रायां प्रपञ्चस्वप्नौ न भवतः एव सर्वमपि मिथ्यारूपेण भवन्ति। केवलम् आत्मानुभवः भवति। अमुं विषयं गौडपादाचार्यः एव निरूपितवान् अस्ति,

न निरोधो न चोत्पत्तिः न बद्धो न च साधकः।
न मुमुक्षुः न वै मुक्तः इत्येषा परमार्थतः॥

प्रमाणानि

अद्वैतवेदान्ते ६ प्रमाणानि सन्ति। तानि,

  • प्रत्यक्षप्रमाणम्
  • अनुमानप्रमाणम्
  • उपमानप्रमाणम्
  • आगमप्रमाणम्
  • अर्थापत्तिप्रमाणम्
  • अनुपलब्धिप्रमाणम्

मुख्यांशाः

  • निरपेक्षज्ञानं नाम शुधचैतन्यं, अतः इदं शुद्धबुद्धमुक्तस्वभावयुक्तं भवति।
  • आत्मप्रकाशात् अन्तःकरणस्य विकारः एव वृत्तिज्ञानं भवति। अस्य व्यावहारिकवस्तूनां ग्रहणयोग्यता भवति। इदं पारमार्थिकसत्यं न भवति।
  • ज्ञानं स्वयं प्रकाशं भवति। परप्रकाशः न भवति। अतः ज्ञानं स्वतःप्रमाणं भवति।
  • अद्वैते प्रत्यक्षादि ६ प्रमाणानि सन्ति।
  • नानात्व भावनया संसारीभवति। ब्रह्मात्मैक्यज्ञानेन मुक्तः भवति।
  • ब्रह्मसाक्षात्कारः एव मोक्षः। मोक्षः कर्मणः असाध्यः। कर्म उत्पाद्यः, आप्य, विकार्यम् च भवति। मोक्षस्तु अनुत्पाद्यः,अनाप्य, अविकार्यञ्च भवति।
  • निष्कामकर्म चित्तशुद्धिकरणे साहायकं भवति। निष्कामकर्मणे कर्मबन्दः न भवति।
  • ज्ञानसम्पादनमेव लक्ष्यं भवति।
  • शमदमउपरतितितिक्षासमाधानस्रद्धादयाः “शमादिषट्केन व्यवह्रियते”
  • साधकाय श्रवणमनननिधिध्यासनानि अपेक्ष्यन्ते। एतैः क्रमेण मुक्तः भवति। आत्मानन्दः उत ब्रह्मानन्दः एव मुक्तिः भवति।

ग्रन्थाः

ग्रन्थनाम कर्ता कालः
ब्रह्मसूत्रम् बादरायणः ४०० क्रि.श
माण्डूक्योपनिषत्कारिका गौडपादः ६०० क्रि.श
भामती वाचस्पतिमिश्रः ८५० क्रि.श
पञ्चपादिका पद्मपादाचार्यः ८५० क्रि.श
आत्मबोधव्याख्यानम् पद्मपादाचार्यः ८५० क्रि.श
इष्टसिद्धिः विमुक्तात्म ८२० क्रि.श
संक्षिपशारीरकम् सर्वज्ञात्म ८५० क्रि.श
खण्डनखण्डखाद्यम् श्रीहर्षः १२ शतकम्
पदार्थतत्वनिर्णयः गङ्गापुरि भट्टारकः १० उत ११ शतकम्
खण्डनखण्डखाद्यम् श्रीहर्षः १२ शतकम्
तत्त्वप्रदीपिका चित्सुखः १३ शतकम्
वेदान्तसारः सदानन्दः १५ शतकम्
सिद्धान्तलेशसङ्ग्रहः अप्पय्यदीक्षितः १६ शतकम्
अद्वैतसिद्धिः मधुसूधनसरस्वती १६ शतकम्
वेदान्तपरिभाषा धर्मराजाध्वरिः १६ शतकम्
सिद्धान्तसिद्धाञ्जनम् कृष्णानन्दः १७ शतकम्
तत्त्वकौस्तुभम् भट्टोजिदीक्षितः १७ शतकम्
आभोगः लक्ष्मीनृसिंहः १७ शतकम्
अद्वैतब्रह्मसिद्धिः सदानन्दः काश्मीरक १८ शतकम्
स्वराज्यसिद्धिः गङ्गाधरसरस्वतिः १९ शतकम्


"https://sa.wikipedia.org/w/index.php?title=अद्वैतवेदान्तः&oldid=250739" इत्यस्माद् प्रतिप्राप्तम्