"१८४६" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 138 interwiki links, now provided by Wikidata on d:q7640 (translate me)
(लघु) clean up using AWB
पङ्क्तिः ९: पङ्क्तिः ९:
=== जुलाई-सितंबर ===
=== जुलाई-सितंबर ===
=== अक्तूबर-दिसंबर ===
=== अक्तूबर-दिसंबर ===



== अज्ञात-तिथीनां घटनाः ==
== अज्ञात-तिथीनां घटनाः ==



== जन्मानि ==
== जन्मानि ==
पङ्क्तिः १९: पङ्क्तिः १७:
=== जुलाई-सितंबर ===
=== जुलाई-सितंबर ===
=== अक्तूबर-दिसंबर ===
=== अक्तूबर-दिसंबर ===



== निधनानि ==
== निधनानि ==
पङ्क्तिः २६: पङ्क्तिः २३:
=== जुलाई-सितंबर ===
=== जुलाई-सितंबर ===
=== अक्तूबर-दिसंबर ===
=== अक्तूबर-दिसंबर ===



== बाह्य-सूत्राणि ==
== बाह्य-सूत्राणि ==

१४:४२, १२ जनवरी २०१४ इत्यस्य संस्करणं

१८४६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे बोस्टन् म्याचुषेट्स् - प्रदेशे दन्तवैद्यः विलियं थामस् ग्रीन् मार्टन् नामकः दन्तचिकित्सायाम् "ईथर्" इत्येतत् निश्चेतनौषधत्वेन बहिरङ्गरूपेण प्रथमवारं यशस्वितया उपयुक्तवान् ।
अस्मिन्नेव वर्षे जर्मनीदेशीयः जीवविज्ञानी ह्यूगो वान् मोल् नामकः जीवकोशेषु विद्यमानस्य जीवद्रव्यस्य "प्रोटोप्लासम्" इति नामकरणम् अकरोत् ।
डेन्मार्क्-देशस्य वैद्यः पीटर् पानुं नामकः "दडार"रोगस्य विषये "फेरो"द्वीपेषु संशोधनं कृत्वा "सः रोगः एकवारम् आगतः चेत् पुनः न आगच्छति, किन्तु सः परस्परम् एकस्मात् एकं प्रति प्रसारितः भवति" इति विवृणोत् ।

घटनाः

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

अज्ञात-तिथीनां घटनाः

जन्मानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

निधनानि

जनवरी-मार्च

अप्रैल-जून

जुलाई-सितंबर

अक्तूबर-दिसंबर

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८४६&oldid=260150" इत्यस्माद् प्रतिप्राप्तम्