"१८६७" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 140 interwiki links, now provided by Wikidata on d:q7715 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १: पङ्क्तिः १:
'''१८६७''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
'''१८६७''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।


== घटनाः ==
== घटनाः ==
पङ्क्तिः ६: पङ्क्तिः ६:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===



== अज्ञाततिथीनां घटनाः ==
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे इङ्ग्लीष्-वैद्यः, पूतिनाशकस्य प्रवर्तकः च [[जोसेफ् लिस्टर्]] नामकः स्वभजिन्याः [[इसबेल्]] इत्यस्याः उपरि ग्लास्गोनगरे यशस्वितया "आण्टिसेप्टिक्" शस्त्रचिकित्साम् अकरोत् ।
:अस्मिन् वर्षे इङ्ग्लीष्-वैद्यः, पूतिनाशकस्य प्रवर्तकः च [[जोसेफ् लिस्टर्]] नामकः स्वभजिन्याः [[इसबेल्]] इत्यस्याः उपरि ग्लास्गोनगरे यशस्वितया "आण्टिसेप्टिक्" शस्त्रचिकित्साम् अकरोत् ।
:अस्मिन् वर्षे सः (जोसेफ् लिस्टर्) पूतिनाशकस्य विषये “दि लान्सेट्” इत्याख्यायां वैद्यकीयपत्रिकायां लेखनम् अलिखत् ।
:अस्मिन् वर्षे सः (जोसेफ् लिस्टर्) पूतिनाशकस्य विषये "दि लान्सेट्” इत्याख्यायां वैद्यकीयपत्रिकायां लेखनम् अलिखत् ।



== जन्मानि ==
== जन्मानि ==
पङ्क्तिः २०: पङ्क्तिः १८:
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे अक्टोबरमासे २८ तमे दिनाङ्के शाम्यूल् नोबेल् तथा मेरी हेमिल्टन् दम्पत्योः पुत्रीत्वेन [[ऐर्लेण्ड्]]देशे [[निवेदिता]] (मार्गरेट्) अजायत ।
:अस्मिन् वर्षे अक्टोबरमासे २८ तमे दिनाङ्के शाम्यूल् नोबेल् तथा मेरी हेमिल्टन् दम्पत्योः पुत्रीत्वेन [[ऐर्लेण्ड्]]देशे [[निवेदिता]] (मार्गरेट्) अजायत ।



== निधनानि ==
== निधनानि ==

१४:४३, १२ जनवरी २०१४ इत्यस्य संस्करणं

१८६७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे इङ्ग्लीष्-वैद्यः, पूतिनाशकस्य प्रवर्तकः च जोसेफ् लिस्टर् नामकः स्वभजिन्याः इसबेल् इत्यस्याः उपरि ग्लास्गोनगरे यशस्वितया "आण्टिसेप्टिक्" शस्त्रचिकित्साम् अकरोत् ।
अस्मिन् वर्षे सः (जोसेफ् लिस्टर्) पूतिनाशकस्य विषये "दि लान्सेट्” इत्याख्यायां वैद्यकीयपत्रिकायां लेखनम् अलिखत् ।

जन्मानि

अस्मिन् वर्षे सुप्रसिद्धः चित्रकारः गगनेन्द्रनाथठाकुरः भारतदेशस्य बङ्गप्रान्ते जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे अक्टोबरमासे २८ तमे दिनाङ्के शाम्यूल् नोबेल् तथा मेरी हेमिल्टन् दम्पत्योः पुत्रीत्वेन ऐर्लेण्ड्देशे निवेदिता (मार्गरेट्) अजायत ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८६७&oldid=260170" इत्यस्माद् प्रतिप्राप्तम्