"१८८८" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 143 interwiki links, now provided by Wikidata on d:q7829 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १: पङ्क्तिः १:
'''१८८८''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
'''१८८८''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।


== घटनाः ==
== घटनाः ==
पङ्क्तिः ७: पङ्क्तिः ७:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===



== अज्ञाततिथीनां घटनाः ==
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[जर्मनी]]देशीयः अङ्गरचनाविज्ञानी [[हेन्रिक् वाल् वाल्डेयर्]] नामकः "क्रोमोसोम्" (वर्णतन्तुः) इति पदम् असृजत् ।
:अस्मिन् वर्षे [[जर्मनी]]देशीयः अङ्गरचनाविज्ञानी [[हेन्रिक् वाल् वाल्डेयर्]] नामकः "क्रोमोसोम्" (वर्णतन्तुः) इति पदम् असृजत् ।



== जन्मानि ==
== जन्मानि ==
=== जनवरी-मार्च् ===
=== जनवरी-मार्च् ===
:अस्मिन् वर्षे मार्च्-मासस्य ३ दिनाङ्के कन्नडस्य प्रसिद्धः कविः [[मुळिय तिम्मप्पय्यः]] [[भारतम्|भारत]]देशस्य [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नड]]मण्डलस्य "मुलिय" नामके ग्रामे जन्म प्राप्नोत् ।
:अस्मिन् वर्षे मार्च्-मासस्य ३ दिनाङ्के कन्नडस्य प्रसिद्धः कविः [[मुळिय तिम्मप्पय्यः]] [[भारतम्|भारत]]देशस्य [[कर्णाटकम्|कर्णाटक]]राज्यस्य [[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नड]]मण्डलस्य "मुलिय" नामके ग्रामे जन्म प्राप्नोत् ।



:अस्मिन् वर्षे फेब्रवरिमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः [[जर्मनी]]देशीयः भौतशास्त्रज्ञः [[ओट्टो स्टर्न्]] जन्म प्राप्नोत् ।
:अस्मिन् वर्षे फेब्रवरिमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः [[जर्मनी]]देशीयः भौतशास्त्रज्ञः [[ओट्टो स्टर्न्]] जन्म प्राप्नोत् ।
पङ्क्तिः २२: पङ्क्तिः १९:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
:अस्मिन् वर्षे जुलैमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः इस्रेल्-लेखकः [[श्मुयेल् योसेफ् अग्नान्]] जन्म प्राप्नोत् ।
:अस्मिन् वर्षे जुलैमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः इस्रेल्-लेखकः [[श्मुयेल् योसेफ् अग्नान्]] जन्म प्राप्नोत् ।



:अस्मिन् वर्षे जुलैमासे २२ तमे दिनाङ्के वैद्यशास्त्रे "नोबेल्"प्राशस्त्या पुरस्कृतः युक्रेनीयः जैविकरसायनशास्त्रज्ञः [[सेल्स्मन् वाक्स्मन्]] जन्म प्राप्नोत् ।
:अस्मिन् वर्षे जुलैमासे २२ तमे दिनाङ्के वैद्यशास्त्रे "नोबेल्"प्राशस्त्या पुरस्कृतः युक्रेनीयः जैविकरसायनशास्त्रज्ञः [[सेल्स्मन् वाक्स्मन्]] जन्म प्राप्नोत् ।



:अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ५ दिनाङ्के [[भारतम्|भारत]]स्य भूतपूर्वः राष्ट्रपतिः, [[भारतरत्नम्|भारतरत्न]]विभूषितः, शिक्षणतज्ञः, तत्त्वज्ञानी, राजनीतिज्ञः [[सर्वपल्ली राधाकृष्णन्]] जन्म प्राप्नोत् ।
:अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ५ दिनाङ्के [[भारतम्|भारत]]स्य भूतपूर्वः राष्ट्रपतिः, [[भारतरत्नम्|भारतरत्न]]विभूषितः, शिक्षणतज्ञः, तत्त्वज्ञानी, राजनीतिज्ञः [[सर्वपल्ली राधाकृष्णन्]] जन्म प्राप्नोत् ।



:अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १६ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतःफिन्ल्याण्ड्-देशीयः लेखकः [[फ्रान्स् एमिल् सिनल्ब्]] जन्म प्राप्नोत् ।
:अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १६ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतःफिन्ल्याण्ड्-देशीयः लेखकः [[फ्रान्स् एमिल् सिनल्ब्]] जन्म प्राप्नोत् ।



:अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २६ तमे दिनाङ्के ब्रिटिष्-कविः [[टी. एस. एलियट]] नामकः [[अमेरिका]]देशे अजायत ।
:अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २६ तमे दिनाङ्के ब्रिटिष्-कविः [[टी. एस. एलियट]] नामकः [[अमेरिका]]देशे अजायत ।
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे नवेम्बर्-मासस्य ७ तमे दिनाङ्के भारतस्य प्रख्यातः भौतशास्त्रज्ञः, [[भारतरत्नम्|भारतरत्न]]विभूषितः, [[सि. वि. रामन्]] इत्येव प्रसिद्धः [[चन्द्रशेखर वेङ्कटरामन्]] जन्म प्राप्नोत् ।
:अस्मिन् वर्षे नवेम्बर्-मासस्य ७ तमे दिनाङ्के भारतस्य प्रख्यातः भौतशास्त्रज्ञः, [[भारतरत्नम्|भारतरत्न]]विभूषितः, [[सि. वि. रामन्]] इत्येव प्रसिद्धः [[चन्द्रशेखर वेङ्कटरामन्]] जन्म प्राप्नोत् ।



== निधनानि ==
== निधनानि ==
पङ्क्तिः ४३: पङ्क्तिः ३५:
=== जुलै-सेप्टेम्बर् ===
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===



== बाह्य-सूत्राणि ==
== बाह्य-सूत्राणि ==

१४:४४, १२ जनवरी २०१४ इत्यस्य संस्करणं

१८८८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

अस्मिन् वर्षे जनव्रिमासस्य १३ दिनाङ्के वाषिङ्ग्टन्-नगरे "नाषनल् जियाग्रफिक् सोसैटि" आरब्धम् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

अस्मिन् वर्षे जर्मनीदेशीयः अङ्गरचनाविज्ञानी हेन्रिक् वाल् वाल्डेयर् नामकः "क्रोमोसोम्" (वर्णतन्तुः) इति पदम् असृजत् ।

जन्मानि

जनवरी-मार्च्

अस्मिन् वर्षे मार्च्-मासस्य ३ दिनाङ्के कन्नडस्य प्रसिद्धः कविः मुळिय तिम्मप्पय्यः भारतदेशस्य कर्णाटकराज्यस्य दक्षिणकन्नडमण्डलस्य "मुलिय" नामके ग्रामे जन्म प्राप्नोत् ।
अस्मिन् वर्षे फेब्रवरिमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः जर्मनीदेशीयः भौतशास्त्रज्ञः ओट्टो स्टर्न् जन्म प्राप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अस्मिन् वर्षे जुलैमासस्य १७ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतः इस्रेल्-लेखकः श्मुयेल् योसेफ् अग्नान् जन्म प्राप्नोत् ।
अस्मिन् वर्षे जुलैमासे २२ तमे दिनाङ्के वैद्यशास्त्रे "नोबेल्"प्राशस्त्या पुरस्कृतः युक्रेनीयः जैविकरसायनशास्त्रज्ञः सेल्स्मन् वाक्स्मन् जन्म प्राप्नोत् ।
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ५ दिनाङ्के भारतस्य भूतपूर्वः राष्ट्रपतिः, भारतरत्नविभूषितः, शिक्षणतज्ञः, तत्त्वज्ञानी, राजनीतिज्ञः सर्वपल्ली राधाकृष्णन् जन्म प्राप्नोत् ।
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १६ दिनाङ्के "नोबेल्"प्राशस्त्या पुरस्कृतःफिन्ल्याण्ड्-देशीयः लेखकः फ्रान्स् एमिल् सिनल्ब् जन्म प्राप्नोत् ।
अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २६ तमे दिनाङ्के ब्रिटिष्-कविः टी. एस. एलियट नामकः अमेरिकादेशे अजायत ।

अक्टोबर्-डिसेम्बर्

अस्मिन् वर्षे नवेम्बर्-मासस्य ७ तमे दिनाङ्के भारतस्य प्रख्यातः भौतशास्त्रज्ञः, भारतरत्नविभूषितः, सि. वि. रामन् इत्येव प्रसिद्धः चन्द्रशेखर वेङ्कटरामन् जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

"https://sa.wikipedia.org/w/index.php?title=१८८८&oldid=260193" इत्यस्माद् प्रतिप्राप्तम्