"ख्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:Q5266480
पङ्क्तिः २७: पङ्क्तिः २७:


[[वर्गः:वर्णमाला]]
[[वर्गः:वर्णमाला]]

[[en:Devanagari Khavarn]]

०६:०७, १५ जनवरी २०१४ इत्यस्य संस्करणं

संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्
ख् कारः
उच्चारणम्

अस्य उच्चारणस्थानंकण्ठःअस्ति । व्यञ्जनवर्णेषु कवर्गस्य द्वितीयः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।




नानार्थाः

“खं स्वसंविदि व्योमनीन्द्रिये। शून्ये बिन्दौ सुखे खस्तु सूर्ये॥” – हेमकोशः

  1. आकाशः
  2. शून्यम्
  3. बिन्दुः
  4. सुखम्
  5. सूर्यः

“खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि। संवेदने देवलोके शर्मण्यपि नपुंसकम्”- मेदिनीकोशः

  1. इन्द्रियम्
  2. पुरम्
  3. क्षेत्रम्
  4. स्वर्गः
  5. संवेदना
  6. अनुभवः
  7. अभ्रकः
  8. कर्म (कार्यम्)
  9. लग्नात् दशमराशिः
  10. ब्रह्मा
"https://sa.wikipedia.org/w/index.php?title=ख्&oldid=263056" इत्यस्माद् प्रतिप्राप्तम्