"हनुमानगढमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox settlement
{{Infobox settlement
| name = हनुमानगढमण्डलम्
| name = हनुमानगढमण्डलम्
| native_name =
| native_name =Hanumangarh district
| other_name = हनुमानगढ़ जिला
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| settlement_type = मण्डलम्
| image_skyline =
| image_skyline =Map rajasthan dist Hanumangarh.png
| imagesize =
| image_alt =
| image_caption = '''राजस्थानराज्ये हनुमानगढमण्डलम्'''
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = Map rajasthan dist Hanumangarh.png
| map_alt =
| map_caption = राजस्थानराज्ये हनुमानगढमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = राजस्थान
| established_title = <!-- Established -->
| established_title = <!-- Established -->
| established_date =
| subdivision_type = देशः
| founder =
| subdivision_name = {{flag|India}}
| named_for =
| subdivision_type1 =
| subdivision_name1 = [[हनुमानगढमण्डलम्]]
| seat_type =
| seat =
| subdivision_type2 =
| government_footnotes =
| subdivision_name2 =
| leader_party =
| subdivision_type3 = विस्तारः
| subdivision_name3 =१२,६४५ च.कि.मी.
| leader_title =
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 =१७,७९,६५०
| government_type =
| governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| leader_name =
| leader_name =
| leader_title1 =
| timezone1 = भारतीयमानसमयः(IST)
| leader_name1 =
| utc_offset1 = +५:३०
| total_type =
| website = http://hanumangarh.nic.in
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 12645
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 1779650
| population_as_of = २०११
| population_density_km2 =
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://hanumangarh.nic.in
| footnotes =
| footnotes =
}}
}}

०७:३८, २० जनवरी २०१४ इत्यस्य संस्करणं

हनुमानगढमण्डलम्

Hanumangarh district

हनुमानगढ़ जिला
मण्डलम्
राजस्थानराज्ये हनुमानगढमण्डलम्
राजस्थानराज्ये हनुमानगढमण्डलम्
देशः  India
विस्तारः १२,६४५ च.कि.मी.
जनसङ्ख्या(२०११) १७,७९,६५०
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://hanumangarh.nic.in

हनुमानगढमण्डलं (हिन्दी: हनुमानगढ़ जिला, आङ्ग्ल: Hanumangarh district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति हनुमानगढनामकं नगरम् ।

भौगोलिकम्

हनुमानगढमण्डलस्य विस्तारः १२,६४५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हरियाणाराज्यं, पश्चिमे श्रीगङ्गानगरमण्डलम्, उत्तरे पञ्जाबराज्यं, दक्षिणे चुरूमण्डलम् अस्ति । अस्मिन् मण्डले २२५-३०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं हनुमानगढमण्डलस्य जनसङ्ख्या १७,७९,६५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ६८.३७ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • हनुमानगढ
  • सङ्गरिया
  • पीलीबङ्गा
  • रावत्सर
  • नौहर
  • भादरा
  • टिब्बी

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • कालीबङ्गा
  • गोगमेरीमन्दिरम्
  • ब्रह्माणीमातामन्दिरम्
  • भद्रकालीमातामन्दिरम्
  • भटनेर किला

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=हनुमानगढमण्डलम्&oldid=263439" इत्यस्माद् प्रतिप्राप्तम्