"वास्को ड गामा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''वास्को ड गामा''' (पोर्चुगल्भाषया - ˈvaʃku ðɐ ˈɣɐmɐ) (१४६०-१४६९(?)- २३ डिसेम्बर् १५२४) पोर्चुगीस्देशीयः क्श्चन आविष्कर्ता । आधुनिके काले युरोप्देशतः भारतं प्रति समुद्रमार्गं यशस्वितया अन्विष्टवान् प्रथमः पुरुषः अयम् ।
'''वास्को ड गामा''' (पोर्चुगल्भाषया - ˈvaʃku ðɐ ˈɣɐmɐ) (१४६०-१४६९(?)- २३ डिसेम्बर् १५२४) पोर्चुगीस्देशीयः क्श्चन आविष्कर्ता । आधुनिके काले युरोप्देशतः भारतं प्रति समुद्रमार्गं यशस्वितया अन्विष्टवान् प्रथमः पुरुषः अयम् ।
{{Infobox royalty|type
| name = वास्को ड गामा
| title = अरेबिया-पर्शिया-भारत-पूर्वदेशसमुद्रस्य सेनाधिपतिः <small>([[#Titles, styles, and honours|more...]])</small>
| image = Retrato de Vasco da Gama.png
| succession = कौण्ट् आफ् विडिगैर
| reign = २९ डिसम्बर् १५१९ – <br>२३ डिसम्बर् १५२४
| reign-type = कालावशः
| successor = फ़्रन्सिस्को ड गामा
| spouse = कतरिना डि अटैडि
| issue = डि. फ़्रन्सिस्को डा गामा , द्वितीया गणस्य विदिगुऎइर <br> एस्टेवौ ड गामा, भारतदेशस्य मुख्यः <br/> क्रिस्तोवो ड गामा, मलाकादेशस्य नायकः
| issue-link = #विवाह , सुता: च
| issue-pipe = अन्यॆषु
| full name = वास्कॊ ड गामा
| father = एस्टेवौ ड गामा
| mother = इसबेल् सोद्रे
| birth_date = १४६० अथवा १४६९
| birth_place = सिनेस् अथवा विदिगुएइर, अलेन्तेजो, पोर्चुगल् देशस्य राज्यम्
| death_date = २३ डिसम्बर् १५२४
| death_place = [[कोच्ची]], पोर्चुगल्-भारतम्
| burial_place = जेओनिमोस्, मॊनास्त्रै, लिस्बन्, पोर्चुगल्-देशस्य राज्यम्
| occupation = अन्वेषकः
| signature = almirante.svg
}}

== बाह्यसम्पर्कतन्तुः ==
{{commons| वास्को ड गाम}}
* [http://www.fordham.edu/halsall/mod/1497degama.html ''आफ़्रिकातः भारतस्य प्रवेशः''], fordham.edu
* [http://www.ucalgary.ca/applied_history/tutor/eurvoya/vasco.html वास्को ड गाम-स्वशिक्षाजालपुटम्

०३:१०, १७ मार्च् २०१४ इत्यस्य संस्करणं

वास्को ड गामा (पोर्चुगल्भाषया - ˈvaʃku ðɐ ˈɣɐmɐ) (१४६०-१४६९(?)- २३ डिसेम्बर् १५२४) पोर्चुगीस्देशीयः क्श्चन आविष्कर्ता । आधुनिके काले युरोप्देशतः भारतं प्रति समुद्रमार्गं यशस्वितया अन्विष्टवान् प्रथमः पुरुषः अयम् ।

वास्को ड गामा
अरेबिया-पर्शिया-भारत-पूर्वदेशसमुद्रस्य सेनाधिपतिः (more...)

कौण्ट् आफ् विडिगैर
कालावशः २९ डिसम्बर् १५१९ –
२३ डिसम्बर् १५२४
उत्तराधिकारी फ़्रन्सिस्को ड गामा
पति/पत्नी कतरिना डि अटैडि
Issue
डि. फ़्रन्सिस्को डा गामा , द्वितीया गणस्य विदिगुऎइर
एस्टेवौ ड गामा, भारतदेशस्य मुख्यः
क्रिस्तोवो ड गामा, मलाकादेशस्य नायकः
Full name
वास्कॊ ड गामा
पिता एस्टेवौ ड गामा
माता इसबेल् सोद्रे
जन्म १४६० अथवा १४६९
सिनेस् अथवा विदिगुएइर, अलेन्तेजो, पोर्चुगल् देशस्य राज्यम्
मृत्युः २३ डिसम्बर् १५२४
कोच्ची, पोर्चुगल्-भारतम्
Burial जेओनिमोस्, मॊनास्त्रै, लिस्बन्, पोर्चुगल्-देशस्य राज्यम्
वृत्तिः अन्वेषकः
हस्ताक्षरम् सञ्चिका:Almirante.svg

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=वास्को_ड_गामा&oldid=267984" इत्यस्माद् प्रतिप्राप्तम्