"मूलकपत्रम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) Bot: + {{Interwiki conflict}}
पङ्क्तिः १३: पङ्क्तिः १३:


[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
{{Interwiki conflict}}

२१:१८, १० एप्रिल् २०१४ इत्यस्य संस्करणं

मूलकसस्यानि

इदं मूलकपत्रम् अपि भारते वर्धमानं किञ्चित् सस्यविशेषम् । इदं मूलकपत्रम् अपि सस्यजन्यः आहारपदार्थः एव । एतत् मूलकम् आङ्लभाषायां Radish इति उच्यते । अनेन पर्णेन रोटिका, व्यञ्जनं, क्वथितं चापि निर्मातुं शक्यते ।


बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=मूलकपत्रम्&oldid=270300" इत्यस्माद् प्रतिप्राप्तम्