"कृष्णन् के एस्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up using AWB
No edit summary
 
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox scientist
|name = Kariamanickam Srinivasa Krishnan
|image = K. S. Krishnan.jpg
|birth_date = {{birth date|1898|12|4}}
|birth_place = [[Watrap]], [[India]]
|death_date = {{Death date and age|1961|06|14|1898|12|4}}
|death_place =
|nationality = [[India]]n
|field = [[Physics]]
|alma_mater = [[The American College in Madurai]]<br>[[Madras Christian College]]<br>[[Calcutta University]]
|work_institution = [[Madras Christian College]]<br>[[Indian Association for the Cultivation of Science]]<br>[[Dacca University]]<br>[[Allahabad University]]<br>[[National Physical Laboratory of India]]
|doctoral_advisor =
|doctoral_students=
|known_for = [[Raman effect]]<br>Crystal Magnetism<br>Magneto Chemistry<br>Technique for measuring [[Magnetic anisotropy]] of magnetic crystals
|prizes = [[Padma Bhushan]]<br>[[Fellow of the Royal Society|FRS]]<ref name="frs">{{cite doi|10.1098/rsbm.1967.0012}}</ref><br>[[Knighthood]]<br>[[Bhatnagar Award]]
|religion = [[Hindu]]
|footnotes =
}}
(कालः – १८९८ तः १९६१)
(कालः – १८९८ तः १९६१)


अयं कृष्णन् के. एस्. (K. S. kRishanan) कश्चन प्रसिद्धः भौतविज्ञानी । अस्य पूर्णं नाम करिय–माणिक्यं–श्रीनिवास–कृष्णन् इति । अयं [[भारतम्|भारतदेशस्य]] [[तमिऴ्‌नाडु|तमिळ्नाडुराज्ये]] साम्प्रदायिके कुटुम्बे १८९८ तमे वर्षे जन्म प्राप्नोत् । सः विद्यार्थिदशायाम् एव [[खगोलविज्ञानम्|खगोलशास्त्रस्य]] अध्ययनं, [[ताडपत्रम्|ताडपत्राणाम्]] अध्ययनं च अकरोत् । ततः महत् पुस्तकम् एव प्राकाशयत् अपि । अग्रे प्रो. रामन् – तः आकृष्टः सन् कल्कत्ता–विश्वविद्यालयस्य वैज्ञानिक–महाविद्यालये स्नानकोत्तरं शिक्षणं प्राप्नोत् । '''“इण्डियन् असोसियेषन् फार् दि कल्टिवेषन् आफ् सैन्स्”''' संस्थायां द्रवाणां प्रकाशप्रसरणं तथा अनिलाणुषु, मणिषु च विद्यमानस्य कान्तत्वस्य असमानतायाः विषये गभीरं संशोधनम् अपि अकरोत् । ढाकाविश्वविद्यालयः, अलहाबाद्–विश्वविद्यालयः इत्यादिषु विश्वविद्यालयेषु प्राध्यापकरूपेण अपि अयं कृष्णन् के. एस्. कार्यम् अकरोत् । भारतस्य स्वातन्त्र्यस्य अनन्तरं राष्ट्रिय–भौतशास्त्र–प्रयोगालयस्य निदेशकत्वेन अपि चितः अभवत् । जीवनस्य अन्तपर्यन्तम् अपि तस्मिन् प्रयोगालये कार्यम् अकरोत् अपि ।
अयं कृष्णन् के. एस्. (K. S. kRishanan) कश्चन प्रसिद्धः भौतविज्ञानी । अस्य पूर्णं नाम करिय–माणिक्यं–श्रीनिवास–कृष्णन् इति । अयं [[भारतम्|भारतदेशस्य]] [[तमिऴ्‌नाडु|तमिळ्नाडुराज्ये]] साम्प्रदायिके कुटुम्बे १८९८ तमे वर्षे जन्म प्राप्नोत् । सः विद्यार्थिदशायाम् एव [[खगोलविज्ञानम्|खगोलशास्त्रस्य]] अध्ययनं, [[ताडपत्रम्|ताडपत्राणाम्]] अध्ययनं च अकरोत् । ततः महत् पुस्तकम् एव प्राकाशयत् अपि । अग्रे प्रो. रामन् – तः आकृष्टः सन् कल्कत्ता–विश्वविद्यालयस्य वैज्ञानिक–महाविद्यालये स्नानकोत्तरं शिक्षणं प्राप्नोत् । '''“इण्डियन् असोसियेषन् फार् दि कल्टिवेषन् आफ् सैन्स्”''' संस्थायां द्रवाणां प्रकाशप्रसरणं तथा अनिलाणुषु, मणिषु च विद्यमानस्य कान्तत्वस्य असमानतायाः विषये गभीरं संशोधनम् अपि अकरोत् । ढाकाविश्वविद्यालयः, अलहाबाद्–विश्वविद्यालयः इत्यादिषु विश्वविद्यालयेषु प्राध्यापकरूपेण अपि अयं कृष्णन् के. एस्. कार्यम् अकरोत् । भारतस्य स्वातन्त्र्यस्य अनन्तरं राष्ट्रिय–भौतशास्त्र–प्रयोगालयस्य निदेशकत्वेन अपि चितः अभवत् । जीवनस्य अन्तपर्यन्तम् अपि तस्मिन् प्रयोगालये कार्यम् अकरोत् अपि ।

अयं कृष्णन् के. एस्. अनेकासु राष्ट्रिय–अन्ताराष्ट्रिय–संस्थासु प्रतिष्ठितं पदं प्रति चितः आसीत् । अन्ताराष्ट्रिय–परमाणु–शक्तिमण्डल्याः, उद्यमं तथा वैज्ञानिक–संशोधन–मण्डल्याः, युनेस्को–संस्थायाः वैज्ञानिक–सूचना–समितेः च प्रमुखानि स्थानानि अलङ्कृतवान् आसीत् । १९४० तमे वर्षे एफ्. आर्. एस्. – प्रशस्तिं, १९५४ तमे वर्षे पद्मभूषणप्रशस्तिं, राष्ट्रिय–प्राध्यापकप्रशस्तिं चापि प्राप्तवान् आसीत् । अयं कृष्णन् के. एस्. अत्यन्तं सरलः, जनप्रियः च आसीत् । वैज्ञानिकविषयैः सह तमिळ्साहित्ये, [[संस्कृतसाहित्यम्|संस्कृतसाहित्ये]], आङ्ग्लसाहित्ये च आसक्तः आसीत् । देशस्य व्यवहारैः सह क्रीडासु अपि अस्य महती आसक्तिः आसीत् । अनेन कृष्णन् के. एस्.महोदयेन "तरङ्गविज्ञाने”, "संख्याकलनीय–उष्णगति–विज्ञाने”, "घनस्थितेः” विषये च संशोधनं कृत्वा लिखिताः १३ अधिकाः प्रबन्धाः प्रतिष्ठितासु पत्रिकासु प्रकाशिताः आसन् ।
अयं कृष्णन् के. एस्. अनेकासु राष्ट्रिय–अन्ताराष्ट्रिय–संस्थासु प्रतिष्ठितं पदं प्रति चितः आसीत् । अन्ताराष्ट्रिय–परमाणु–शक्तिमण्डल्याः, उद्यमं तथा वैज्ञानिक–संशोधन–मण्डल्याः, युनेस्को–संस्थायाः वैज्ञानिक–सूचना–समितेः च प्रमुखानि स्थानानि अलङ्कृतवान् आसीत् । १९४० तमे वर्षे एफ्. आर्. एस्. – प्रशस्तिं, १९५४ तमे वर्षे पद्मभूषणप्रशस्तिं, राष्ट्रिय–प्राध्यापकप्रशस्तिं चापि प्राप्तवान् आसीत् । अयं कृष्णन् के. एस्. अत्यन्तं सरलः, जनप्रियः च आसीत् । वैज्ञानिकविषयैः सह तमिळ्साहित्ये, [[संस्कृतसाहित्यम्|संस्कृतसाहित्ये]], आङ्ग्लसाहित्ये च आसक्तः आसीत् । देशस्य व्यवहारैः सह क्रीडासु अपि अस्य महती आसक्तिः आसीत् । अनेन कृष्णन् के. एस्.महोदयेन "तरङ्गविज्ञाने”, "संख्याकलनीय–उष्णगति–विज्ञाने”, "घनस्थितेः” विषये च संशोधनं कृत्वा लिखिताः १३ अधिकाः प्रबन्धाः प्रतिष्ठितासु पत्रिकासु प्रकाशिताः आसन् ।


==बाह्यसम्पर्कतन्तुः==
""
* [http://www.vigyanprasar.gov.in/scientists/KS_Krishnan/KariamanikkamSKrishnan.htm Scientists Biography page on K S Krishnan, in Vigyan Prasar, Government of India]


[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:भारतीयविज्ञानिनः]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]

वर्तमाना आवृत्तिः १२:४५, २० जुलै २०१४ इति समये

Kariamanickam Srinivasa Krishnan
सञ्चिका:K. S. Krishnan.jpg
जननम् (१८९८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०४)४, १८९८
Watrap, India
मरणम् १४, १९६१(१९६१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१४) (आयुः ६२)
देशीयता Indian
कार्यक्षेत्राणि Physics
संस्थाः Madras Christian College
Indian Association for the Cultivation of Science
Dacca University
Allahabad University
National Physical Laboratory of India
मातृसंस्थाः The American College in Madurai
Madras Christian College
Calcutta University
विषयेषु प्रसिद्धः Raman effect
Crystal Magnetism
Magneto Chemistry
Technique for measuring Magnetic anisotropy of magnetic crystals
प्रमुखाः प्रशस्तयः Padma Bhushan
FRS[१]
Knighthood
Bhatnagar Award
धर्मः Hindu


(कालः – १८९८ तः १९६१)

अयं कृष्णन् के. एस्. (K. S. kRishanan) कश्चन प्रसिद्धः भौतविज्ञानी । अस्य पूर्णं नाम करिय–माणिक्यं–श्रीनिवास–कृष्णन् इति । अयं भारतदेशस्य तमिळ्नाडुराज्ये साम्प्रदायिके कुटुम्बे १८९८ तमे वर्षे जन्म प्राप्नोत् । सः विद्यार्थिदशायाम् एव खगोलशास्त्रस्य अध्ययनं, ताडपत्राणाम् अध्ययनं च अकरोत् । ततः महत् पुस्तकम् एव प्राकाशयत् अपि । अग्रे प्रो. रामन् – तः आकृष्टः सन् कल्कत्ता–विश्वविद्यालयस्य वैज्ञानिक–महाविद्यालये स्नानकोत्तरं शिक्षणं प्राप्नोत् । “इण्डियन् असोसियेषन् फार् दि कल्टिवेषन् आफ् सैन्स्” संस्थायां द्रवाणां प्रकाशप्रसरणं तथा अनिलाणुषु, मणिषु च विद्यमानस्य कान्तत्वस्य असमानतायाः विषये गभीरं संशोधनम् अपि अकरोत् । ढाकाविश्वविद्यालयः, अलहाबाद्–विश्वविद्यालयः इत्यादिषु विश्वविद्यालयेषु प्राध्यापकरूपेण अपि अयं कृष्णन् के. एस्. कार्यम् अकरोत् । भारतस्य स्वातन्त्र्यस्य अनन्तरं राष्ट्रिय–भौतशास्त्र–प्रयोगालयस्य निदेशकत्वेन अपि चितः अभवत् । जीवनस्य अन्तपर्यन्तम् अपि तस्मिन् प्रयोगालये कार्यम् अकरोत् अपि ।

अयं कृष्णन् के. एस्. अनेकासु राष्ट्रिय–अन्ताराष्ट्रिय–संस्थासु प्रतिष्ठितं पदं प्रति चितः आसीत् । अन्ताराष्ट्रिय–परमाणु–शक्तिमण्डल्याः, उद्यमं तथा वैज्ञानिक–संशोधन–मण्डल्याः, युनेस्को–संस्थायाः वैज्ञानिक–सूचना–समितेः च प्रमुखानि स्थानानि अलङ्कृतवान् आसीत् । १९४० तमे वर्षे एफ्. आर्. एस्. – प्रशस्तिं, १९५४ तमे वर्षे पद्मभूषणप्रशस्तिं, राष्ट्रिय–प्राध्यापकप्रशस्तिं चापि प्राप्तवान् आसीत् । अयं कृष्णन् के. एस्. अत्यन्तं सरलः, जनप्रियः च आसीत् । वैज्ञानिकविषयैः सह तमिळ्साहित्ये, संस्कृतसाहित्ये, आङ्ग्लसाहित्ये च आसक्तः आसीत् । देशस्य व्यवहारैः सह क्रीडासु अपि अस्य महती आसक्तिः आसीत् । अनेन कृष्णन् के. एस्.महोदयेन "तरङ्गविज्ञाने”, "संख्याकलनीय–उष्णगति–विज्ञाने”, "घनस्थितेः” विषये च संशोधनं कृत्वा लिखिताः १३ अधिकाः प्रबन्धाः प्रतिष्ठितासु पत्रिकासु प्रकाशिताः आसन् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. doi:10.1098/rsbm.1967.0012
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
"https://sa.wikipedia.org/w/index.php?title=कृष्णन्_के_एस्&oldid=279070" इत्यस्माद् प्रतिप्राप्तम्