"लगधः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
स: प्रमुख: ज्योतिर्वित्‌ आसीत्‌ । महर्षि लगधस्य वेदाङ्गज्योतिष ग्रन्थः ज्योतिषशास्त्रस्य अति प्राचीन ग्रन्थः अस्ति | अस्य कालः १३५० ईसापूर्वतः मन्यते | वेदाङ्गज्योतिषः यज्ञादिषु कालज्ञापकं ग्रन्थः अस्ति |
'''लगध:''' वेदाङ्‌गकालीन ऋषि: गणितज्ञ ज्योतिर्विद्‌ च आसीत्‌. स:

[[वेदाङ्ग-ज्योतिषं]] अरचयत्‌.
तिथ्याधारित कालगणना महर्षि लगधस्य मुख्य नवोन्मेषः आसीत् |


*[[गणितं]]
*[[गणितं]]

१८:५३, १६ आगस्ट् २०१४ इत्यस्य संस्करणं

स: प्रमुख: ज्योतिर्वित्‌ आसीत्‌ । महर्षि लगधस्य वेदाङ्गज्योतिष ग्रन्थः ज्योतिषशास्त्रस्य अति प्राचीन ग्रन्थः अस्ति | अस्य कालः १३५० ईसापूर्वतः मन्यते | वेदाङ्गज्योतिषः यज्ञादिषु कालज्ञापकं ग्रन्थः अस्ति |

तिथ्याधारित कालगणना महर्षि लगधस्य मुख्य नवोन्मेषः आसीत् |

"https://sa.wikipedia.org/w/index.php?title=लगधः&oldid=280631" इत्यस्माद् प्रतिप्राप्तम्