"छत्राकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ८: पङ्क्तिः ८:
[[चित्रम्:Amanita muscaria (fly agaric).JPG|thumb|200px|right|रक्तवर्णीयं छत्राकम्]]
[[चित्रम्:Amanita muscaria (fly agaric).JPG|thumb|200px|right|रक्तवर्णीयं छत्राकम्]]
[[चित्रम्:Yellowmushrooms.jpg|thumb|left|200px]]
[[चित्रम्:Yellowmushrooms.jpg|thumb|left|200px]]

==बाह्यसम्पर्कतन्तुः==
* [http://mushroomobserver.org/ Mushroom Observer], a collaborative mushroom recording and identification project
* [http://mushrooms.simons-rock.edu/ An Aid to Mushroom Identification], [[Simon's Rock College]]
* [http://www.ediblewildmushrooms.com/ Online Edible Wild Mushroom Field Guide]
* [http://www.namyco.org/ North American Mycological Association]
* [http://www.pnwfungi.org/ Pacific Northwest Fungi Online Journal]


[[वर्गः:शाकानि]]
[[वर्गः:शाकानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
{{शाकानि}}
{{शाकानि}}

१३:४८, २२ आगस्ट् २०१४ इत्यस्य संस्करणं

छत्राकाणि
अन्यविधछत्राकम्

एतत् छत्राकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् छत्राकम् आङ्ग्लभाषायां Mushroom इति उच्यते । एतत् छत्राकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । एतत् छत्राकं बहुवर्णीयं, बहुविधं, बह्वाकारकं चापि भवति ।

रक्तवर्णीयं छत्राकम्

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=छत्राकम्&oldid=280827" इत्यस्माद् प्रतिप्राप्तम्