"जयदेवाचार्यः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, added stub tag using AWB
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox Hindu leader
|name= Jayadeva
|image = Git govind large.jpg
|caption = Jaydeva worships [[Vishnu]].
|birth_date= est. 1200 AD
|birth_place= possibly [[Jayadeva Kenduli]], [[West Bengal]] or [[Kenduli Sasan]], [[Odisha]]
|birth_name=
|death_date=
|death_place=Odisha, India
|guru=
|philosophy= [[Vaishnava]]
|honors=
|Literary works = ''[[Gita Govinda]]''
|quote=
|footnotes=
}}

'''जयदेवः''' (Jayadeva) एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन [[चन्द्रालोकः]] इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।
'''जयदेवः''' (Jayadeva) एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन [[चन्द्रालोकः]] इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।

==बाह्यसम्पर्कतन्तुः==
*[http://www.orissa.gov.in/e-magazine/Orissareview/April2006/engpdf/sanskrit_scholars_of_orissa.pdf Sanskrit Scholars of Odisha] (pdf)


[[वर्गः:आलङ्कारिकाः]]
[[वर्गः:आलङ्कारिकाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]


{{stub}}
{{stub}}

१२:२५, २६ आगस्ट् २०१४ इत्यस्य संस्करणं

Jayadeva
Jaydeva worships Vishnu.
जन्मतिथिः est. 1200 AD
जन्मस्थानम् possibly Jayadeva Kenduli, West Bengal or Kenduli Sasan, Odisha
मृत्युस्थानम् Odisha, India
तत्त्वचिन्तनम् Vaishnava
साहित्यिककृतयः Gita Govinda


जयदेवः (Jayadeva) एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन चन्द्रालोकः इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=जयदेवाचार्यः&oldid=280903" इत्यस्माद् प्रतिप्राप्तम्