"फ्रान्सिस् गाल्टन्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः २२: पङ्क्तिः २२:


अयं सर् फ्रान्सिस् गाल्ट्न् अङ्गुलीचिह्नं स्थिरं भवति इति प्रत्यपादयत् । अङ्गुलीचिह्नस्य अभिज्ञानस्य सुस्पष्टां पद्धतिम् अपि सः निरूपितवान् । अनेन संशोधनेन १९११ तमवर्षाभ्यन्तरे [[ब्रिट्न्]] तथा [[अमेरिका]]–संयुक्त–संस्थानेषु बहूनाम् अपराधीनाम् अङ्गुलीचिह्नद्वारा एव ग्रहणं साध्यम् अभवत् । १८६९ तमे वर्षे अयं सर् फ्रान्सिस् गाल्ट्न् मानवानां मानसिकं सामर्थ्यम् अपि विभिन्नेषु स्तरेषु भवति इति प्रत्यपादयत् । तत् सामर्थ्यम् अपि आनुवंशिकम् इत्यपि संशोधितवान् । उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते इत्यपि प्रत्यपादयत् । १८८३ तमे वर्षे तादृश्याः पद्धतेः “सन्ततिविज्ञानम्” इति नामकरणम् अपि अकरोत् । अयं सर् फ्रान्सिस् गाल्ट्न् १९०९ वर्षे “सर्” इति बिरुदम् अपि प्राप्नोत् । सः ८९ तम् वयसि १९११ वर्षे जनवरिमासस्य १७ दिनाङ्के इहलोकम् अत्यजत् ।
अयं सर् फ्रान्सिस् गाल्ट्न् अङ्गुलीचिह्नं स्थिरं भवति इति प्रत्यपादयत् । अङ्गुलीचिह्नस्य अभिज्ञानस्य सुस्पष्टां पद्धतिम् अपि सः निरूपितवान् । अनेन संशोधनेन १९११ तमवर्षाभ्यन्तरे [[ब्रिट्न्]] तथा [[अमेरिका]]–संयुक्त–संस्थानेषु बहूनाम् अपराधीनाम् अङ्गुलीचिह्नद्वारा एव ग्रहणं साध्यम् अभवत् । १८६९ तमे वर्षे अयं सर् फ्रान्सिस् गाल्ट्न् मानवानां मानसिकं सामर्थ्यम् अपि विभिन्नेषु स्तरेषु भवति इति प्रत्यपादयत् । तत् सामर्थ्यम् अपि आनुवंशिकम् इत्यपि संशोधितवान् । उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते इत्यपि प्रत्यपादयत् । १८८३ तमे वर्षे तादृश्याः पद्धतेः “सन्ततिविज्ञानम्” इति नामकरणम् अपि अकरोत् । अयं सर् फ्रान्सिस् गाल्ट्न् १९०९ वर्षे “सर्” इति बिरुदम् अपि प्राप्नोत् । सः ८९ तम् वयसि १९११ वर्षे जनवरिमासस्य १७ दिनाङ्के इहलोकम् अत्यजत् ।

==बाह्यसम्पर्कतन्तुः==
{{Sister project links| wikt=no | commons=Category:Francis Galton | b=no | n=no | q=Francis Galton | s=Author:Francis Galton | v=no | voy=no | species=no | d=q191026}}
* [http://galton.org Galton's Complete Works] at Galton.org (including all his published books, all his published scientific papers, and popular periodical and newspaper writing, as well as other previously unpublished work and biographical material).
* [http://www.npg.org.uk/live/search/person.asp?LinkID=mp01715 Portraits of Galton] from the [[National Portrait Gallery (London)|National Portrait Gallery (United Kingdom)]]
* {{MacTutor Biography|id=Gillham}}
* [http://vlp.mpiwg-berlin.mpg.de/people/data?id=per78 Biography and bibliography] in the [[Virtual Laboratory]] of the [[Max Planck Institute for the History of Science]]
* [http://urss.ru/cgi-bin/db.pl?cp=&page=Book&id=53184&lang=en&blang=en&list=Found History and Mathematics]
* [http://memory.uva.nl/testpanel/gc/en/ Human Memory – University of Amsterdam] website with test based on the work of Galton
*[http://archives.ucl.ac.uk/DServe/dserve.exe?dsqServer=localhost&dsqIni=Dserve.ini&dsqApp=Archive&dsqCmd=Show.tcl&dsqDb=Catalog&dsqPos=2&dsqSearch=%28%28text%29=%27galton%27%29 Catalogue of the Galton papers held at UCL Archives]
*[http://www.galton.org/essays/1870-1879/galton-1879-jaigi-composite-portraits.pdf "Composite Portraits", by Francis Galton, 1878 (as published in the ''Journal of the Anthropological Institute of Great Britain and Ireland'', volume 8).]
*[http://www.galton.org/books/human-faculty/text/galton-1883-human-faculty-v4.pdf "Enquiries into Human Faculty and its Development", book by Francis Galton, 1883.]


[[वर्गः:अन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:अन्यदेशीयवैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]

१२:५४, २१ अक्टोबर् २०१४ इत्यस्य संस्करणं

फ्रान्सिस् गाल्टन्
जननम् (१८२२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-१६)१६ १८२२
Birmingham, England
मरणम् १७ १९११(१९११-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१७) (आयुः ८८)
Haslemere, Surrey, England
वासस्थानम् England
देशीयता English
कार्यक्षेत्राणि Anthropology and polymathy
संस्थाः Meteorological Council
Royal Geographical Society
मातृसंस्थाः King's College London
Cambridge University
संशोधनमार्गदर्शी William Hopkins
शोधच्छात्राः Karl Pearson
विषयेषु प्रसिद्धः Eugenics
The Galton board
Regression toward the mean
Standard deviation
Weather map
प्रमुखाः प्रशस्तयः Linnean Society of London's Darwin–Wallace Medal in 1908.
Copley medal (1910)


(कालः – १६. ०२. १८२२ तः १७. ०१. १९११)

अयं सर् फ्रान्सिस् गाल्ट्न् (Sir Francis Galton) सुसन्ततेः संशोधकः । यमलयोः जन्मनः महत्त्वं ज्ञापितवान् अयं सर् फ्रान्सिस् गाल्ट्न् प्रख्यातस्य जीवविज्ञानिनः चार्ल्स् डार्विनस्य बन्धुः अपि । सः १८२२ तमे वर्षे फेब्रवरिमासस्य १६ दिनाङ्के बर्मिङ्ग् ह्याम् इति प्रदेशे जन्म प्राप्नोत् । १८४४ तमे वर्षे केम्ब्रिड्ज्–नगरस्थात् “ट्रिनिटि” महाविद्यालयात् वैद्यपदवीं प्राप्नोत् । अयं सर् फ्रान्सिस् गाल्ट्न् पवनविज्ञानं मानवविज्ञानं च आसक्त्या अधीतवान् । १८४० दशकस्य उत्तरार्धे आफ्रिका–देशे प्रवासम् अकरोत् । प्रवासस्य अनुभवान् १८५३ तमे तथा १८५५ तमे वर्षे अलिखत् । तस्य लेखस्य निमित्तं “रायल्” जियोग्राफिकल् सोसैटि”तः स्वर्णपदकम् अपि प्राप्तम् । पवनविज्ञाने आसक्तः अयं सर् फ्रान्सिस् गाल्ट्न् वायुस्थितेः मानचित्रस्य सज्जीकरणे इदानीं विद्यमानस्य आधुनिकस्य क्रमस्य संशोधनम् अकरोत् । “प्रतिचक्रवातः” (Anti Syclon) इत्यस्य पदस्य स्रष्टा अपि अयम् एव सर् फ्रान्सिस् गाल्ट्न् एव । उत्तमस्य शान्तस्य वातावरणस्य लक्षणानि अपि विवृतवान् सः । सः सर् फ्रान्सिस् गाल्ट्न् १८६३ तमे वर्षे “मीटियोरोग्राफिक्” इति पुस्तकम् अपि अलिखत् । चार्ल्स् डार्विनस्य “वंशानां जननम्” (Origin of spicies) इति पुस्तकं पठित्वा अयं सर् फ्रान्सिस् गाल्ट्न् अपि मानवविज्ञाने आसक्तिं प्राप्नोत् ।

अयं सर् फ्रान्सिस् गाल्ट्न् अङ्गुलीचिह्नं स्थिरं भवति इति प्रत्यपादयत् । अङ्गुलीचिह्नस्य अभिज्ञानस्य सुस्पष्टां पद्धतिम् अपि सः निरूपितवान् । अनेन संशोधनेन १९११ तमवर्षाभ्यन्तरे ब्रिट्न् तथा अमेरिका–संयुक्त–संस्थानेषु बहूनाम् अपराधीनाम् अङ्गुलीचिह्नद्वारा एव ग्रहणं साध्यम् अभवत् । १८६९ तमे वर्षे अयं सर् फ्रान्सिस् गाल्ट्न् मानवानां मानसिकं सामर्थ्यम् अपि विभिन्नेषु स्तरेषु भवति इति प्रत्यपादयत् । तत् सामर्थ्यम् अपि आनुवंशिकम् इत्यपि संशोधितवान् । उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते इत्यपि प्रत्यपादयत् । १८८३ तमे वर्षे तादृश्याः पद्धतेः “सन्ततिविज्ञानम्” इति नामकरणम् अपि अकरोत् । अयं सर् फ्रान्सिस् गाल्ट्न् १९०९ वर्षे “सर्” इति बिरुदम् अपि प्राप्नोत् । सः ८९ तम् वयसि १९११ वर्षे जनवरिमासस्य १७ दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः

विकिपीडिया-जालस्य सहपरियोजनाभ्यः फ्रान्सिस् गाल्टन् एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये
सूक्तयः विकिसूक्तीषु
ग्रन्थः विकिस्रोतसि
"https://sa.wikipedia.org/w/index.php?title=फ्रान्सिस्_गाल्टन्&oldid=283651" इत्यस्माद् प्रतिप्राप्तम्