"६ अप्रैल" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
'''६ अप्रैल'''-दिनाङ्कः ग्रेगोरी-कालगणना|ग्रेगो... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''६ अप्रैल'''-दिनाङ्कः [[ग्रेगोरी-कालगणना|ग्रेगोरीयन]]-पञ्चाङ्गानुसारं वर्षस्य षण्णवतितमं (९६) दिनम् । एतस्मात् दिनात् वर्षान्ताय २६९ दिनानि अवशिष्टानि ।
'''६ अप्रैल'''-दिनाङ्कः [[ग्रेगोरी-कालगणना|ग्रेगोरीयन]]-पञ्चाङ्गानुसारं वर्षस्य षण्णवतितमं (९६) दिनम् । लिप्-वर्षानुगुणम् सप्तनवतितमं (९७) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय २६९ दिनानि अवशिष्टानि ।


== इतिहासः ==
== इतिहासः ==

०५:५२, १८ जनवरी २०१५ इत्यस्य संस्करणं

६ अप्रैल-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य षण्णवतितमं (९६) दिनम् । लिप्-वर्षानुगुणम् सप्तनवतितमं (९७) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय २६९ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=६_अप्रैल&oldid=286595" इत्यस्माद् प्रतिप्राप्तम्