"सानिया मिर्जा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) NehalDaveND इति प्रयोक्त्रा सानिया मिर्ज़ा इत्येतत् सानिया मिर्जा इत्येतत् प्रति चालितम्: नुक्तन...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Dead end|date=जनुवरि २०१४}}
{{Dead end|date=जनुवरि २०१४}}
[[चित्रम्:Sania Mirza Hyderabad Open 2006.jpg|300px|right|thumb|सानिया मिर्जा]]
[[चित्रम्:Sania Mirza, Mahesh Bhupathi at the NDTV Marks for Sports event 14 (cropped).jpg|200px|right|thumb|सानिया मिर्जा]]
'''सानिया मिर्जा''' भारतीय सञ्जाता वृत्तिनिरता [[टेनिस्-क्रीडा|टेन्निस् क्रीडालुः]] [[मुम्बई]] नगरे नवम्बर् पञ्चदशे दिनाङ्के १९८६ वर्षे जन्म अलभत। सा स्वस्य क्रीडाजीवनम् २००३ तमे वर्षे आरभत। सातस्याः शक्तिशालिभिः प्रहस्त आध्यातै प्रसिद्धा वर्तते। विश्व टेन्निस् संस्थायाः श्रेणिषु प्रथम ३० श्रेणिषु स्थानं प्राप्तवत्सु भारतीयेषु एषा एव प्रथमा। एषा स्वेट्लाना कुजनेट्सोवा,मार्टिना हिङ्गिस् इत्यादीः श्रेष्ठ महिला टेन्निस् क्रीडालुनां ज्य प्राप्तवती अस्ति।
'''सानिया मिर्जा''' भारतीय सञ्जाता वृत्तिनिरता [[टेनिस्-क्रीडा|टेन्निस् क्रीडालुः]] [[मुम्बई]] नगरे नवम्बर् पञ्चदशे दिनाङ्के १९८६ वर्षे जन्म अलभत। सा स्वस्य क्रीडाजीवनम् २००३ तमे वर्षे आरभत। सातस्याः शक्तिशालिभिः प्रहस्त आध्यातै प्रसिद्धा वर्तते। विश्व टेन्निस् संस्थायाः श्रेणिषु प्रथम ३० श्रेणिषु स्थानं प्राप्तवत्सु भारतीयेषु एषा एव प्रथमा। एषा स्वेट्लाना कुजनेट्सोवा,मार्टिना हिङ्गिस् इत्यादीः श्रेष्ठ महिला टेन्निस् क्रीडालुनां ज्य प्राप्तवती अस्ति।



०७:४४, १७ मार्च् २०१५ इत्यस्य संस्करणं

सानिया मिर्जा

सानिया मिर्जा भारतीय सञ्जाता वृत्तिनिरता टेन्निस् क्रीडालुः मुम्बई नगरे नवम्बर् पञ्चदशे दिनाङ्के १९८६ वर्षे जन्म अलभत। सा स्वस्य क्रीडाजीवनम् २००३ तमे वर्षे आरभत। सातस्याः शक्तिशालिभिः प्रहस्त आध्यातै प्रसिद्धा वर्तते। विश्व टेन्निस् संस्थायाः श्रेणिषु प्रथम ३० श्रेणिषु स्थानं प्राप्तवत्सु भारतीयेषु एषा एव प्रथमा। एषा स्वेट्लाना कुजनेट्सोवा,मार्टिना हिङ्गिस् इत्यादीः श्रेष्ठ महिला टेन्निस् क्रीडालुनां ज्य प्राप्तवती अस्ति।

२००४ तमे वर्षे भारतसर्वकारेण अर्जुनप्रशस्तिः दत्तासीत् एतस्यै। भारतीय सर्वकारेण दीयमानासु प्रशस्तिषु वतुर्था उन्नतप्रशस्तिः पद्मश्रीः अपि एतस्यै दत्ता वर्तते २००६ तमे वर्षे। २०१० तमे वर्षे मार्च् मासे "दि एकनामिक् टैम्स्" इति पत्रिका भारतस्याभिमानं वर्धयितृषु ३३ महिलासु एतामपि योजितवती आसीत्।

सानिया मिर्जायाः पिता इम्रान् मिर्जा क्रीशापत्रिकाकर्ता। तस्याः माता नसीमा। यध्यपि मुम्बई नगरे तस्याः जन्म अभवत्। सा हैदराबाद् मध्ये कस्मिन्श्चित् मतीय परिवारे पोषिता। षष्ठे वयसिः टेन्निस् क्रीडाभ्यासं कुर्वन्ती एषा २००३ तमे वर्षे वृत्तिपरा टेन्निस् क्रीडालुः जाता। तस्याः पिता एव तस्याः शिक्षणदाता वर्तते। आदो हैदराबद् नगरथायां यन्.ए.यस्.आर्. शालायां पठिता,अग्रे St.Mary's college तः स्वस्याः पदविशिक्षणमपि प्राप्तवती।

"https://sa.wikipedia.org/w/index.php?title=सानिया_मिर्जा&oldid=291447" इत्यस्माद् प्रतिप्राप्तम्