"कच्छवनस्पतियुक्तभूमिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः १५: पङ्क्तिः १५:
[[वर्गः:भू-प्रकृतिः]]
[[वर्गः:भू-प्रकृतिः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:Stubs]]

१०:४६, ३१ जुलै २०१५ इत्यस्य संस्करणं

World Mangrove Forests distribution
Short video of a mangrove in Brazil

अयं भूभागः सामान्यतः महासागरतटे, समुद्रतटे नदिसागर- संगमसमीपे च भवति । अत्रत्या मृत्तिका लवणयुक्ता, लवणावशोषणक्षमतायुक्ता च भवति । अतः अयं भूभागः ऊष्णकटिबन्धीय-उपोष्णकटिवन्धीय – अन्तः ज्वारीयेषु क्षेत्रेषु भवति । अत्रत्याः वनस्पतयः कच्छवनस्पतयः इति नाम्ना अभिधीयन्ते । एभिः वनस्पतिभिः समुद्रतटं स्थिरं भवति । अर्थात् एभिः तटमृत्तिकायाः समुद्रेण कर्तनमवरुध्दं भवति । भारते अस्य भूभास्यपरिमापः ६७४० वर्गकीलोमीटरमस्ति । यः समुद्रतटे अस्ति । अयं विश्वस्य ७ प्रतिशतसंख्याकः अस्ति । अस्यावशोषणमपि जनैः क्रियन्ते ।

बाह्यसम्पर्कतन्तुः