"जन्तुः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) removed Category:विषयः वर्धनीयः; added [[Category:]]] using HotCat
(लघु) added Category:Stubs using HotCat
पङ्क्तिः २५: पङ्क्तिः २५:


[[वर्गः:प्राणिनः]]
[[वर्गः:प्राणिनः]]
[[वर्गः:Stubs]]
[[वर्गः:]]]
[[वर्गः:]]]

१०:३५, २ आगस्ट् २०१५ इत्यस्य संस्करणं

जन्तुः
Clockwise from top left: dancefly (Empis livida), long-nosed weevil (Rhinotia hemistictus), mole cricket (Gryllotalpa brachyptera), German wasp (Vespula germanica), emperor gum moth (Opodiphthera eucalypti), assassin bug (Harpactorinae)
Clockwise from top left: dancefly (Empis livida), long-nosed weevil (Rhinotia hemistictus), mole cricket (Gryllotalpa brachyptera), German wasp (Vespula germanica), emperor gum moth (Opodiphthera eucalypti), assassin bug (Harpactorinae)
जैविकवर्गीकरणम्

जन्तवः अन्स्थिमन्तः पशवः। तेषाम् रुक्षसंयः अस्ति। अद्य ८००,००० जन्तुजातयः भूमौ जीवन्ति। जन्त्वः षट्पदाःसन्ति। तैः उद्पतितुम् शक्यते। ते अनेकेषु स्थानेषु वसन्ति। ते अण्डजाः।

बाह्यसम्पर्कतन्तुः

[[वर्गः:]]]

"https://sa.wikipedia.org/w/index.php?title=जन्तुः&oldid=303625" इत्यस्माद् प्रतिप्राप्तम्