"प्रभासंयोगः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः ८: पङ्क्तिः ८:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:Stubs]]

०५:१५, ३ आगस्ट् २०१५ इत्यस्य संस्करणं

पादपपर्णेषु प्रभासंयोगः प्रतिपद्यते

पार्थिवरसः स्यन्दनेन पत्रम् याति। तत्र स: वायुना रञ्जकेन सह संयोगं प्राप्य आहारम् उत्पादयति। ततः भोज्यम् मलम् च उपाहिते।

निर्देशाः

  1. पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः
  2. http://www.infinityfoundation.com/mandala/t_es/t_es_tiwar_botany.htm
"https://sa.wikipedia.org/w/index.php?title=प्रभासंयोगः&oldid=304007" इत्यस्माद् प्रतिप्राप्तम्