"पिष्टानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 82 interwiki links, now provided by Wikidata on d:q36465 (translate me)
(लघु) added Category:Stubs using HotCat
पङ्क्तिः १३: पङ्क्तिः १३:


[[वर्गः:पिष्टानि]]
[[वर्गः:पिष्टानि]]
[[वर्गः:Stubs]]

०६:३७, १० आगस्ट् २०१५ इत्यस्य संस्करणं

आपणे विक्रयणार्थं संस्थापितानि विभिन्नानि पिष्टानि

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । यद्यपि तत्तत्-धान्ये विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् । प्रायः सर्वस्य अपि धान्यस्य पिष्टं निर्मीयते । तादृशानि कानिचित् पिष्टानि एवं सन्ति -

"https://sa.wikipedia.org/w/index.php?title=पिष्टानि&oldid=309418" इत्यस्माद् प्रतिप्राप्तम्