"चाक्यार्कूत्त्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) added Category:कलाः using HotCat
(लघु) added Category:Stubs using HotCat
पङ्क्तिः ६: पङ्क्तिः ६:


[[वर्गः:कलाः]]
[[वर्गः:कलाः]]
[[वर्गः:Stubs]]

१०:१४, १० आगस्ट् २०१५ इत्यस्य संस्करणं

केरलीयकलारूपं भवति चाक्यार्कूत्त्। कैरल्यां "कूत्त्" इति पदं कर्दनम् (ശബ്ദിക്കല്‍) इति संस्कृतपदस्य तद्भवं भवतीति पण्डिताः वदन्ति । एवं चाक्यार् इति कैरलीपदस्य 'श्लाघ्यवाक्' (നല്ല വാക്ക് ഉച്ചരിക്കുന്നവന്‍) इत्यर्थः । पुराणेतिहासादिषु विद्यमानाः कथाः सविस्तरं प्रतिपादयति चाक्यारः । वाचिकाभिनयप्रधानं कलारूपं भवति कूत्त् । सभायामुपस्थितान् प्रेक्षकानपि कथापात्रत्वेन परिकल्प्य मनुष्यसाधारणानि दौर्बल्यानि समकालिकजीवितेषु दृश्यमानान् प्रश्नान् च सरसया रीत्या सः प्रतिपादयति । तस्य हास्यप्रयोगसामर्थ्यं विशेषतः प्रस्तावमर्हति ।

दीपालङ्कृतं रङ्गं प्राप्य नम्प्यार् 'मिषाव्' इति वाद्ये प्रथमं तालक्रममाचरति । ततः चाक्यारः प्रविश्य 'चारि' इति विश्रुतं नृत्तमाचरति। पुनश्च पीठिकायाः अवतारणानन्तरं चम्पूग्रन्थेभ्यः अथवा प्रबन्धेभ्यः स्वीकृतान् श्लोकान् सविशेषया रीत्या आलपति । द्वितीयपादस्य चतुर्थपादस्य च आलापनानन्तरं मिषाव् इत्यस्मिन् तालं वादयति नम्प्यारः तदनन्तरं श्लोकार्थम् अन्वयक्रमेण विवृण्वन् चाक्यारः स्वपाटवं प्रदर्शयति ।

"https://sa.wikipedia.org/w/index.php?title=चाक्यार्कूत्त्&oldid=310253" इत्यस्माद् प्रतिप्राप्तम्