"लभन्ते ब्रह्मनिर्वाणम्..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ३१: पङ्क्तिः ३१:


[[वर्गः:कर्मसंन्यासयोगः| 25]]
[[वर्गः:कर्मसंन्यासयोगः| 25]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]

०५:१५, ११ आगस्ट् २०१५ इत्यस्य संस्करणं

गीतोपदेशः
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चविंशतितमः (२५) श्लोकः ।

पदच्छेदः

लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥'

अन्वयः

क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।

पदार्थः

क्षीणकल्मषाः = नष्टपापाः
छिन्नद्वैधाः = अपगतसंशयाः
यतात्मानः = जितेन्द्रियाः
सर्वभूतहिते = सर्वभूतसुखे
रताः = आसक्ताः
ऋषयः = मुनयः
ब्रह्मनिर्वाणम् = मोक्षम्
लभन्ते = प्राप्नुवन्ति ।

तात्पर्यम्

येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति ।

शाङ्करदर्शनम्

किंच लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः समन्यासिनः क्षीणपापादिदोषाश्छन्नद्वैधाश्छन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।।

बाह्यसम्पर्कतन्तुः