"पौराणयवनसंस्कृतिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) added Category:Stubs using HotCat
पङ्क्तिः १६: पङ्क्तिः १६:
[[वर्गः:इतिहासः|पौराणयवनसंस्कृतिः]]
[[वर्गः:इतिहासः|पौराणयवनसंस्कृतिः]]
[[वर्गः:Stubs]]
[[वर्गः:Stubs]]
[[वर्गः:इस्लाममतम्]]

१०:०८, ११ आगस्ट् २०१५ इत्यस्य संस्करणं

पौराणयवनसंस्कृतिः
पुष्पधानी

पौराणयवनसंस्कृतिः क्रि पू नवमे शतके आरभत। एषाः संस्कृतिः रोमकविजयात् अनन्तरम् नष्टा। पौराणयवनानाम् नगरराज्यशतानि आसन्। तेषु प्रमुखाः एथेन्स्-पुरी स्पार्टापुरी कोरिन्तपुरी च। परं सर्वनगरेषु जनाः एकया एव भाषया व्यवहरन्ति स्म। कानिचन नगराणि गणसङ्घाः आसन्। अन्ये राज्यकाः आसन्। राजकं वृद्धानां सभया निर्देशितः आसीत्। एथेन्स्-पुरी गणसङ्घः आसीत्। स्पार्टापुरी धनिकानाम् गणसङ्घः आसीत्। मकेडोनिया, एपैतरस् तेसली च राज्याणि आसन्। केचन यवनाः कैप्रस्-द्वीपम् इटलीं वा तर्कीं वा गत्वा तत्र नगराणि अस्थापयन्। तेषु सिरक्यूस् बैजान्टियं (इस्तान्बुल्) नेपल्स् च प्रमुखाः। स्पार्टापुर्याः द्वौ राजकौ आस्ताम्। एतन्स्-पुर्याम् अष्टसेनापतयः आसन्। यवननगरेषु दासजनाः सर्वाणि कार्याणि कुर्वन्ति स्म।

दैनिककर्माणि

एतन्स्-पुर्याः निष्का

कृषकाः क्षेत्रान् कर्षन्ति स्म। सैनिकाः युद्धं कुर्वन्ति स्म। अन्ये जनाः पण्यवीथिकासु राजनीतिं कुर्वन्ति स्म। जनाः नाटकान् अपि अवालोकयन्ति स्म। नाटकाः देवचरिताः आसन्। ललनाः गृहेसु भोजनं पचन्त्य: वयनम् च कुर्वन्ति स्म।

क्रीडाः

बालकाः अनेकाः क्रीडाः क्रीडन्ति स्म।

धर्मः

यवनाः अनेकान् देवान् देवी: च पूजयन्ति स्म। तेषाम् राजा नभदेवः ज्यूस् आसीत्। अस्य पत्नी हेरा विवाहस्य देवी आसीत्। यवनाः 'देवाः ओलिम्पस् पर्वते वसन्ति' इति अमन्यन्त। ते देवेभ्यः अनेकानि मन्दिराणि निर्मितवन्तः।

पार्तेनोन् बुद्धिदेव्याः एतेनायाः मन्दिरम्
"https://sa.wikipedia.org/w/index.php?title=पौराणयवनसंस्कृतिः&oldid=312645" इत्यस्माद् प्रतिप्राप्तम्