"यानम्, पाण्डीचेरी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 21 interwiki links, now provided by Wikidata on d:q277322 (translate me)
(लघु) added Category:Stubs using HotCat
पङ्क्तिः ७५: पङ्क्तिः ७५:


[[वर्गः:पाण्डीचेरीकेन्द्रशासितप्रदेशस्य प्रमुखनगराणि]]
[[वर्गः:पाण्डीचेरीकेन्द्रशासितप्रदेशस्य प्रमुखनगराणि]]
[[वर्गः:Stubs]]

०५:४०, २२ आगस्ट् २०१५ इत्यस्य संस्करणं

यानम्

యానాం
नगरम्
यानं नगरस्य दृश्यम्
यानं नगरस्य दृश्यम्
Nickname(s): 
फ्रेञ्चयानम्
देशः भारतम्
केन्द्रशासितप्रदेशः पाण्डीचेरी
मण्डलम् यानम्
Area
 • Total ३० km
Population
 (2001)
 • Total ३२,३६२
 • Density १,१००/km
भाषाः
 • अधिकृताः तेलुगु (de facto)
French (de jure)
Time zone UTC+5:30 (IST)
पिन्
533 464
Telephone code 91 (0)884
Vehicle registration PY-04

भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति पाण्डीचेरी अथवा पुदुचेरी । अत्र चत्वारि अस्ंयुक्तमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति यानम् मण्डलम् । भौगोलिकतया आन्ध्रप्रदेशभूभागे एतत् मण्डलं विद्यते । अस्य मण्डलस्य केन्द्रम् अस्ति यानम् ।

चित्रशाला

"https://sa.wikipedia.org/w/index.php?title=यानम्,_पाण्डीचेरी&oldid=313183" इत्यस्माद् प्रतिप्राप्तम्