"प्राचीनरसतन्त्रम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) added Category:Stubs using HotCat
पङ्क्तिः ३१: पङ्क्तिः ३१:


[[वर्गः:रसायनशास्त्रम्]]
[[वर्गः:रसायनशास्त्रम्]]
[[वर्गः:Stubs]]
{{Interwiki conflict}}
{{Interwiki conflict}}

०७:४७, २२ आगस्ट् २०१५ इत्यस्य संस्करणं


रसतन्त्रविषये संस्कृतग्रन्थाः बहवः सन्ति । वाग्भटस्य रससमुच्चयः एतेषु प्राधान्यम् आवहति । शिल्परत्नं, विष्णुधर्मोत्तरं, मानससारः, मानसोल्लासः, रससंहिता इत्यादयः रसतन्त्रस्य विविधविषयान् प्रतिपादयन्ति । स्फटिकं, काचः(लेन्स्), वर्णः सुधा (सिमेण्ट्), निर्यासः, सुगन्धवस्तूनि, कागदं, लोहाः विशिष्टमृत्पात्राणि इत्यादीनां पदार्थानां निर्माणं, रसप्रक्रिया च एतेषु ग्रन्थेषु निरुपिताः सन्ति । अत्र अनेकविधानि अम्लानि (acids) क्षाराणि (bases) च उल्लिखितानि । एतेषाम् उपयोगेन कृत्रिमपदार्थानां निर्माणाय अपेक्षिता साङ्केतिकविद्या अपि तेषु प्रतिपादिता ॥

चिकित्सायाम् अपि अस्य रसतन्त्रशास्त्रस्य उपयोगः आसीत् । पातञ्जलमहर्षेः लोहशास्त्रं लोहसंस्करणेन लवणनिर्माणरीतिं वर्णयति । क्रि. पू. द्वितीये शतके जातस्य नागार्जुनस्य रसरत्नाकरग्रन्थः लोह्यायनिर्माणार्थं साङ्केतिकव्यवस्थां निरुपयति । परीक्षणशालायाः रचनां, तत्रत्यानि उपकरणानि, एकैकस्यापि प्रक्रियायाः कृते आवश्यकाः तापविशेषाः रसतः औषध्निर्माणरीतिः इत्यादयः अपि अस्मिन् ग्रन्थे सन्ति । रसस्तम्भनादयः नवदशप्रक्रियाः अपि अत्रैव वर्ण्यन्ते । एकादशशतकीयः (क्रि.श. ११) रसार्णवग्रन्थः लोहस्य विविच्य ज्ञानाय ज्वालापरीक्षणव्यवस्थां (flame test) वर्णयति । देहलीस्थः विष्णुस्तम्भः अजन्ताचित्राणि च भारतीयरसतन्त्रस्य प्रत्यक्षोदाहरणानि सन्ति ॥

बाह्यसम्पर्कतन्तुः

Popular reading
  • Atkins, P.W. Galileo's Finger (Oxford University Press) ISBN 0-19-860941-8
  • Atkins, P.W. Atkins' Molecules (Cambridge University Press) ISBN 0-521-82397-8
  • Kean, Sam. The Disappearing Spoon - and other true tales from the Periodic Table (Black Swan) London, 2010 ISBN 978-0-552-77750-6
  • Primo Levi|Levi, Primo The Periodic Table (Penguin Books) [1975] translated from the Italian by Raymond Rosenthal (1984) ISBN 978-0-141-39944-7
  • Stwertka, A. A Guide to the Elements (Oxford University Press) ISBN 0-19-515027-9
Introductory undergraduate text books
  • Atkins, P.W., Overton, T., Rourke, J., Weller, M. and Armstrong, F. Shriver and Atkins inorganic chemistry (4th edition) 2006 (Oxford University Press) ISBN 0-19-926463-5
  • Chang, Raymond. Chemistry 6th ed. Boston: James M. Smith, 1998. ISBN 0-07-115221-0.
  • Voet and Voet Biochemistry (Wiley) ISBN 0-471-58651-X
Advanced undergraduate-level or graduate text books
  • Atkins, P.W. Physical Chemistry (Oxford University Press) ISBN 0-19-879285-9
  • Atkins, P.W. et al. Molecular Quantum Mechanics (Oxford University Press)
  • McWeeny, R. Coulson's Valence (Oxford Science Publications) ISBN 0-19-855144-4
  • Pauling, L. The Nature of the chemical bond (Cornell University Press) ISBN 0-8014-0333-2
  • Pauling, L., and Wilson, E. B. Introduction to Quantum Mechanics with Applications to Chemistry (Dover Publications) ISBN 0-486-64871-0
  • Smart and Moore Solid State Chemistry: An Introduction (Chapman and Hall) ISBN 0-412-40040-5
  • Stephenson, G. Mathematical Methods for Science Students (Longman) ISBN 0-582-44416-0

[[en:

"https://sa.wikipedia.org/w/index.php?title=प्राचीनरसतन्त्रम्&oldid=313438" इत्यस्माद् प्रतिप्राप्तम्