"अञ्जु बाबी जार्ज्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ४३: पङ्क्तिः ४३:
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:चित्रं योजनीयम्‎]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:कूर्दनक्रीडाः]]


{{stub}}
{{stub}}

१०:०९, २२ आगस्ट् २०१५ इत्यस्य संस्करणं

अञ्जु बाबी जार्ज्
व्यक्तिगतविवरणम्
जन्म (१९७७-२-२) १९ १९७७ (आयुः ४६)
Changanassery, Kerala, India
क्रीडा
देशः  भारतम्
क्रीडा Athletics
वृत्तविधाः Long jump
Triple jump
उपलब्धयः शीर्षिकाः च
वैयक्तिकोत्तमम् Long jump: 6.83 m NR
(Athens 2004)
Triple jump: 13.67 (Hyderabad 2002)
Updated on 10 July 2013.

अञ्जूबाबीजार्ज (मलयाळ: അഞ്ജു ബോബി ജോര്‍ജ്ജ്) काचित् भारतीया क्रीडका अस्ति । इयं २००३ तमे वर्षे फ्रान्स्-देशस्य पेरिस्-नगरे जाते 'चेम्पियन्शिप् आफ् अथ्लेटिक्स्' क्रीडाकूटे दिर्घकूर्दनस्पर्धायां कांस्यपदकं जितवती । अस्यां स्पर्धायां सा ६.७ मीटर्मितं दीर्घकूर्दनं कृत्वा पदकं प्राप्नोत् । भारते दीर्घकूर्दने ऐदम्प्राथम्येन अनया पदकं प्राप्तम् ।


"https://sa.wikipedia.org/w/index.php?title=अञ्जु_बाबी_जार्ज्&oldid=313844" इत्यस्माद् प्रतिप्राप्तम्