"तपाम्यहमहं वर्षं..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎शब्दार्थः: शब्दार्थः, replaced: ==पदार्थः== → == शब्दार्थः == using AWB
सारमञ्जूषा using AWB
पङ्क्तिः १: पङ्क्तिः १:
<!--{{तलं गच्छतु}}
{{Infobox settlement
|name= {{PAGENAME}}
|native_name = <br>'''----'''
|image = [[File: .jpg|450px]]
| subdivision_type = श्लोकसङ्ख्या
| subdivision_name = २/
| subdivision_type1 = श्लोकच्छन्दः
| subdivision_name1 = अनुष्टुप्छन्दः
| subdivision_type2 = पूर्वश्लोकः

}}-->

== श्लोकः ==


{{Underlinked|date=जनुवरि २०१४}}
{{Underlinked|date=जनुवरि २०१४}}



०५:५२, २९ अक्टोबर् २०१५ इत्यस्य संस्करणं


श्लोकः

गीतोपदेशः
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य नवदशः(१९) श्लोकः ।

पदच्छेदः

तपामि अहम् अहं वर्षं निगृह्णामि उत्सृजामि च अमृतं च एव मृत्युः च सत् असत् च अहम् अर्जुन ॥ १९ ॥

अन्वयः

अर्जुन ! अहं तपामि, अहं वर्षं निगृह्णामि, अहम् उत्सृजामि च । अहम् एव अमृतं च मृत्युः च सत् असत् च ।

शब्दार्थः

अर्जुन = हे अर्जुन !
अहं तपामि = अहं तापयामि
वर्षम् = वृष्टिम्
निगृह्णामि = रुणध्मि
उत्सृजामि च= त्यजामि अपि
अमृतं च एव = अमृतम् अपि
मृत्युः च = मरणं च
सत् = स्थूलं दृश्यम्
असत् च = सूक्ष्मं च ।

तात्पर्यम्

अहमेव ग्रीष्मकाले आदित्यरूपः सन् जगदिदं तापयामि । वृष्टिकाले चतुरः मासान् जलं मुञ्चामि, अन्यान् अष्ट मासान् निगृह्णामि । अहमेव सर्वेषां जीवनं मृत्युश्च । अहमेव स्थूलं दृश्यं सूक्ष्मं च ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=तपाम्यहमहं_वर्षं...&oldid=320222" इत्यस्माद् प्रतिप्राप्तम्