"कर्मसंन्यासयोगः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
{{भगवद्गीता}}
}}
पङ्क्तिः ४: पङ्क्तिः ४:


==श्लोकानाम् आवलिः==
==श्लोकानाम् आवलिः==

१) [[संन्यासं कर्मणां कृष्ण...]]
१) [[संन्यासं कर्मणां कृष्ण...]]


पङ्क्तिः ६२: पङ्क्तिः ६३:
२९) [[भोक्तारं यज्ञतपसां...]]
२९) [[भोक्तारं यज्ञतपसां...]]


}}
==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)

११:०६, ३० अक्टोबर् २०१५ इत्यस्य संस्करणं

अध्यायस्य सारः

गीतोपदेशः

भववद्गीतायाः पञ्चमः अध्यायः वर्तते ।

श्लोकानाम् आवलिः

१) संन्यासं कर्मणां कृष्ण...

२) संन्यासः कर्मयोगश्च...

३) ज्ञेयः स नित्यसंन्यासी...

४) साङ्ख्ययोगौ पृथग्बालाः...

५) यत्साङ्ख्यैः प्राप्यते स्थानं...

६) संन्यासस्तु महाबाहो...

७) योगयुक्तो विशुद्धात्मा...

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

८) नैव किञ्चित्करोमीति...

९) प्रलपन्विसृजन्गृह्णन्...

१०) ब्रह्मण्याधाय कर्माणि...

११) कायेन मनसा बुद्ध्या...

१२) युक्तः कर्मफलं त्यक्त्वा...

१३) सर्वकर्माणि मनसा...

१४) न कर्तृत्वं न कर्माणि...

१५) नादत्ते कस्यचित्पापं...

१६) ज्ञानेन तु तदज्ञानं...

१७) तद्बुद्धयस्तदात्मानः

१८) विद्याविनयसम्पन्ने...

१९) इहैव तैर्जितः सर्गो...

२०) न प्रहृष्येत्प्रियं प्राप्य...

२१) बाह्यस्पर्शेष्वसक्तात्मा...

२२) ये हि संस्पर्शजा भोगाः...

२३) शक्नोतीहैव यः सोढुं...

२४) योऽन्तःसुखोऽन्तरारामः...

२५) लभन्ते ब्रह्मनिर्वाणम्...

२६) कामक्रोधवियुक्तानां...

२७) स्पर्शान्कृत्वा बहिर्बाह्यान्...

२८) यतेन्द्रियमनोबुद्धिः...

२९) भोक्तारं यज्ञतपसां...

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=कर्मसंन्यासयोगः&oldid=321387" इत्यस्माद् प्रतिप्राप्तम्