"विकिपीडिया:अङ्कपरिवर्तकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) removed Category:उपकरणानि using HotCat
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
प्राचीनशिंक्षणपद्धत:
अङ्कपरिवर्तकं जावा-लिप्याधारितं किञ्चन उपकरणम् । यस्य प्रयोगेण अङ्काः देवनागरीलिप्या, अरबीलिप्या च परस्परं परिवर्तयितुं शक्यम् । उपकरणमिदं सक्रियं भवति चेत्, पञ्जीकृताः सदस्याः योजकपृष्ठस्य आदौ अङ्कपरिवर्तनगवाक्षः दृश्यते । सदस्यः यदि न प्रविष्टः तर्हि 'सदस्यता प्राप्यताम्' इत्यस्य पूर्वमेव अयं गवाक्षः दृश्यते ।


प्राचीनशिक्षा
== विकल्पाः ==


प्राचीनकाले अस्माकं देशस्य शिक्षणपद्धते: अपि एतत् एव आसीत् । तस्य परिणामोऽपि उत्तम: एव आसीत् । पुरुषो वा स्त्री वा यदि दुराचारी भवति तस्य शिक्षणं न दातव्यमिति आसीत् । ये पूर्णविद्यायुक्ता:, धार्मिका: ते एव शिक्षणं दातुं शक्नुवन्ति ।
एतस्मिन् त्रयः विकल्पाः सन्ति...


शिक्षा नाम केवलं विषयाणां संग्रह: नासीत् । चत्तसषु भित्तिषु मध्ये कतिपयविषयान् ज्ञात्वा निर्दिष्टसमये वमनप्रक्त्रिया इव नासीत् । बाल्येषु शिशूनां शिक्षा, गुण:, कर्म, स्वभाव इत्याद्यभरणानि मातॄपित्राचार्यै: एव दातव्यानि न तु सौवर्णानि राजातानि च आभरणानि ।
उत्सर्गः : अङ्कपरिवर्तकस्य एषः विकल्पः यदि चितः अस्ति, तर्हि मूलपाठेषु यथा अङ्काः लिखिताः स्युः, तथैव दरीदृश्यन्ते । अर्थात् पृष्ठे देवनागर्याम् अङ्काः लिखिताः सन्ति चेत्, तस्मिन् पृष्ठे देवनागर्याः अङ्काः एव दृश्यन्ते । तथैव पृष्ठे अरबी-लिप्याम् अङ्काः लिखिताः सन्ति चेत्, तस्मिन् पृष्ठे अरबी-अङ्काः एव दृश्यन्ते । उत्सर्गस्य चयने सति मूलपाठे किमपि परिवर्तनं न भवति । यथा अस्ति, तथैव दृश्यते ।


गर्भाष्टमे वर्षे उपनयनसंस्कारं प्राप्य ब्रह्मचारिण: गुरुकुलं प्रविशन्ति स्म । तत्र गुरुभि: जीवने आचर्यमाणान् आचारविचारान्प ठन्ति स्म । तस्मिन्नेव वातावरणे गुरुगुरुपत्नीनां मार्गदर्शने शिष्याणाम् (अन्तेवासिनां) अध्ययनं जीवनं च आसीत् । गुरूणां गुरुपत्नीनां सेवां कुर्वन्त: छात्रा: श्रद्धया अध्ययनं कुर्वन्त: आसन् । छात्रा: समित्पणाय: गुंरूसमीपं गच्छन्ति स्म। गुरु: तादृशेभ्य: स्वगृहे एव अवकाशं कल्पयित्वा तान् सम्यक् परीक्ष्य एव विद्यां पाठयति स्म । प्रश्नोपनिषदि एतादृशम् उदाहरणं वयं प्राप्नुम: अथर्ववेदस्य एषा उपनिषत् गद्यरूपावर्तते । प्रश्नै: एव युक्ता इतिकारणात् अस्या: नाम प्रश्नोपनिषत् इत्येव ज्ञातम् । भारद्वाजपुत्र: सुकेशा:, शिबिपुत्र: सत्यकाम:, गर्गगोत्रस्य सौर्ययणी,अश्वलपुत्र: कौसल्य:, विदर्भदेशस्य भार्गव, कत्यपुत्र: कबन्धी एवं षड् छात्रा: ब्रह्मनिष्टा: परब्रह्मान्वेषणं कुर्वन्त: गुरो: पिप्पलादस्य समीपं समित्पाणय: एव गतवन्त: इति उपनिषदि ज्ञायते । गुरु: पिप्पलादोऽपि असामान्य: । स: शिष्याणां प्रश्नानाम् उत्तरं झटिति न प्रदात् । तेषां बुद्धे: मनसश्च परिक्षां कर्तुं संवत्सरं यावत् स्व समीपमेव उषितुम् असूचयत् । तत्र शिष्या: तपसा ब्रह्मचर्येण श्रद्धया गुरो: समीपं वसेयु: । संवत्सरानन्तरं यथाकामं प्रश्ना पृच्छत इत्यावदत् । गुरुसमीपम् आगमनात्पूर्वमेव ते सर्वे उत्तमं जीवनं कुर्वन्त: एव आसन् । एवं शिष्याणां परीक्षाणानन्तरमेव अध्ययनस्य आरम्भ: भविष्यति स्म । छात्राणां सामर्थ्यमवलोक्य विद्या दीयते, न तु अघुना यथा छात्राणां सामर्थ्यनवलोकनेनैव शिक्षा दीयते तथा नासीत् ।
देवनागरी : अङ्कपरिवर्तकस्य एषः विकल्पः यदि चितः अस्ति, तर्हि पृष्ठेषु सर्वे अङ्काः देवनागर्यां दरीदृश्यन्ते । अर्थात् ० १ २ ३ ४ ५ ६ ७ ८ ९ । अस्य विकल्पस्य समर्थनार्थं १२३ इत्यस्य चयनं कर्तव्यम् ।


शिष्य: ज्ञानप्राप्त्यर्थं यदा योग्य: इति ज्ञायते तदा गुरु: स्वस्य सर्वस्वमपि शिष्याय प्रयच्छति स्म स्वस्य अज्ञातमपि शिष्या: प्राप्नुवन्तु इति अशीर्भि: अनुगृह्णाति स्म ।
अरबी : अङ्कपरिवर्तकस्य एषः विकल्पः यदि चितः अस्ति, तर्हि पृष्ठेषु सर्वे अङ्काः अरबी-लिप्यां दरीदृश्यन्ते । अर्थात 0 1 2 3 4 5 6 7 8 9 । अस्य विकल्पस्य समर्थनार्थं 123 इत्यस्य चयनं कर्तव्यम् ।


गुरुकुलेषु अघ्ययनं नाम तत् ज्ञानोपासनमेव आसीत् । गुरुशिष्यौ मिलित्वा आचर्यमाणं तप: इत्येव वक्तुं शक्यते । त्तपोनिष्ठया विद्मार्जनं क्त्रियमाणमासीत् अन्तेवासिभि: । तथा आसीत्प्रा चीनाघ्ययनरीति: । अघ्ययनस्य माध्यम: नाम प्रीति:, स्नेह: गौरवमेव आसीत् । छात्रा: प्रतिगृहं गत्वा तत्रत्याभि: मातृभि: भिक्षां प्राप्य भोजनादिकं कुर्वन्ति स्म । मातरोऽपि भिक्षार्थमागतेभ्य: वदुभ्य: स्वपुत्र: इति भावनया एव भिक्षां यच्छन्ति स्म ।
== कार्यक्षेत्रम् ==

पृष्ठेषु दृश्यमानेभ्यः अङ्केभ्यः एव एतत् उपकरणं कार्यं करोति । टङ्कन-करणे अस्य उपयोगः न भवति । टङ्कन-समये अङ्कपरिवर्तनार्थं [[सहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?|अत्र]] पश्यतु । चित्रस्य नामान्तरस्योपरि (alt), शीर्षकस्योपरि च एतस्य प्रभावः न भवति ।

== अन्यपरिसन्धयः ==

[[मिडीयाविकी:Gadgets-definition]] : उपकरणस्यास्य विवरणम् ।

[[मिडीयाविकी:Gadget-Numeral converter.css]] : उपकरणस्यीस्य जावा-लिप्याः कूटः (code) ।

[[मिडीयाविकी:Gadget-Numeral converter.js]] : उपकरणस्यीस्य सी॰एस॰एस-कूटः (code) ।


<!---
कार्यक्षेत्र

यह केवल दिखाई दे रहे अंकों पर काम करता है, इनपुट पर नहीं (इनपुट में अंक बदलने के लिये वि:नारायम देखें)। यह चित्रों के alt एवं title पाठ पर कार्य नहीं करता है।
विकल्प

इसके मेन्यू में अंकों के तीन विकल्प हैं:

डिफ़ॉल्ट: यदि यह विकल्प चुना हुआ है तो अंक जैसे लिखे हुए हैं, वैसे ही दिखाई देंगे, अर्थात जहाँ नागरी अंक हैं वहाँ नागरी अंक दिखाई देंगे, और जहाँ अरबी अंक हैं वहाँ अरबी अंक दिखाई देंगे। इस विकल्प का दिखाई देने वाला पाठ डिफ़ॉल्ट है।
अरबी: यदि यह विकल्प चुना हुआ है तो सभी अंक अरबी अंकों के रूप में दिखाई देंगे, अर्थात 0 1 2 3 4 5 6 7 8 9। इस विकल्प का दिखाई देने वाला पाठ 123 है।
नागरी: यदि यह विकल्प चुना हुआ है तो सभी अंक नागरी अंकों के रूप में दिखाई देंगे, अर्थात ० १ २ ३ ४ ५ ६ ७ ८ ९। इस विकल्प का दिखाई देने वाला पाठ १२३ है।

याद्दाश्त्

यह गैजेट अंक चुनाव याद रखने के लिये कुकी का प्रयोग करता है, अर्थात एक बार एक कंप्यूटर पर एक ब्राउज़र में यदि किसी एक प्रकार के अंकों का चुनाव कर लिया जाए तो उस ब्राउज़र में हिन्दी विकिपीडिया के हर पृष्ठ पर उसी प्रकार के अंक दिखाई देंगे, जब तक कि चुनाव बदला ना जाए।

सदस्य अलग-अलग पृष्ठों पर अलग-अलग विकल्प चुन सकते हैं, परंतु यदि एक बार नागरी अथवा अरबी अंकों का चुनाव कर लिया जाए और उसके बाद डिफ़ॉल्ट का चुनाव किया जाए, तो डिफ़ॉल्ट अंक तभी दिखेंगे जब कोई अन्य पृष्ठ खोला जाए अथवा वर्तमान पृष्ठ को रीलोड (रीफ़्रेश) किया जाए।
स्थायी अंक

इसके अतिरिक्त कुछ जगह एक ही प्रकार के अंक दिखाई देने चाहियें, चाहे नागरी अंकों का चुनाव किया गया हो या अरबी अंकों का। उदाहरण: देवनागरी अंक लेख में अंक देवनागरी ही दिखाई देने चाहियें ताकि लेख को पढ़ा जा सके। ऐसी जगहों पर अंकों को {{स्थायी अंक}} साँचे में डाल देना चाहिये। इससे वे सदैव वैसे ही दिखेंगे जैसे वे जोड़े गए हैं। उदाहरण: ऊपर लिखे नागरी और अरबी अंक स्थायी हैं।
यह भी देखें

मीडियाविकि:Gadget-Numeral converter: वरीयताओं में दिखने वाला इस उपकरण का विवरण
मीडियाविकि:Gadget-Numeral converter.js: इस उपकरण का जावास्क्रिप्ट कोड
मीडियाविकि:Gadget-Numeral converter.css: इस उपकरण का सी॰एस॰एस कोड
--->

१७:२७, १३ नवेम्बर् २०१५ इत्यस्य संस्करणं

प्राचीनशिंक्षणपद्धत:

प्राचीनशिक्षा

प्राचीनकाले अस्माकं देशस्य शिक्षणपद्धते: अपि एतत् एव आसीत् । तस्य परिणामोऽपि उत्तम: एव आसीत् । पुरुषो वा स्त्री वा यदि दुराचारी भवति तस्य शिक्षणं न दातव्यमिति आसीत् । ये पूर्णविद्यायुक्ता:, धार्मिका: ते एव शिक्षणं दातुं शक्नुवन्ति ।

शिक्षा नाम केवलं विषयाणां संग्रह: नासीत् । चत्तसषु भित्तिषु मध्ये कतिपयविषयान् ज्ञात्वा निर्दिष्टसमये वमनप्रक्त्रिया इव नासीत् । बाल्येषु शिशूनां शिक्षा, गुण:, कर्म, स्वभाव इत्याद्यभरणानि मातॄपित्राचार्यै: एव दातव्यानि न तु सौवर्णानि राजातानि च आभरणानि ।

गर्भाष्टमे वर्षे उपनयनसंस्कारं प्राप्य ब्रह्मचारिण: गुरुकुलं प्रविशन्ति स्म । तत्र गुरुभि: जीवने आचर्यमाणान् आचारविचारान्प ठन्ति स्म । तस्मिन्नेव वातावरणे गुरुगुरुपत्नीनां मार्गदर्शने शिष्याणाम् (अन्तेवासिनां) अध्ययनं जीवनं च आसीत् । गुरूणां गुरुपत्नीनां सेवां कुर्वन्त: छात्रा: श्रद्धया अध्ययनं कुर्वन्त: आसन् । छात्रा: समित्पणाय: गुंरूसमीपं गच्छन्ति स्म। गुरु: तादृशेभ्य: स्वगृहे एव अवकाशं कल्पयित्वा तान् सम्यक् परीक्ष्य एव विद्यां पाठयति स्म । प्रश्नोपनिषदि एतादृशम् उदाहरणं वयं प्राप्नुम: अथर्ववेदस्य एषा उपनिषत् गद्यरूपावर्तते । प्रश्नै: एव युक्ता इतिकारणात् अस्या: नाम प्रश्नोपनिषत् इत्येव ज्ञातम् । भारद्वाजपुत्र: सुकेशा:, शिबिपुत्र: सत्यकाम:, गर्गगोत्रस्य सौर्ययणी,अश्वलपुत्र: कौसल्य:, विदर्भदेशस्य भार्गव, कत्यपुत्र: कबन्धी एवं षड् छात्रा: ब्रह्मनिष्टा: परब्रह्मान्वेषणं कुर्वन्त: गुरो: पिप्पलादस्य समीपं समित्पाणय: एव गतवन्त: इति उपनिषदि ज्ञायते । गुरु: पिप्पलादोऽपि असामान्य: । स: शिष्याणां प्रश्नानाम् उत्तरं झटिति न प्रदात् । तेषां बुद्धे: मनसश्च परिक्षां कर्तुं संवत्सरं यावत् स्व समीपमेव उषितुम् असूचयत् । तत्र शिष्या: तपसा ब्रह्मचर्येण श्रद्धया गुरो: समीपं वसेयु: । संवत्सरानन्तरं यथाकामं प्रश्ना पृच्छत इत्यावदत् । गुरुसमीपम् आगमनात्पूर्वमेव ते सर्वे उत्तमं जीवनं कुर्वन्त: एव आसन् । एवं शिष्याणां परीक्षाणानन्तरमेव अध्ययनस्य आरम्भ: भविष्यति स्म । छात्राणां सामर्थ्यमवलोक्य विद्या दीयते, न तु अघुना यथा छात्राणां सामर्थ्यनवलोकनेनैव शिक्षा दीयते तथा नासीत् ।

शिष्य: ज्ञानप्राप्त्यर्थं यदा योग्य: इति ज्ञायते तदा गुरु: स्वस्य सर्वस्वमपि शिष्याय प्रयच्छति स्म स्वस्य अज्ञातमपि शिष्या: प्राप्नुवन्तु इति अशीर्भि: अनुगृह्णाति स्म ।

गुरुकुलेषु अघ्ययनं नाम तत् ज्ञानोपासनमेव आसीत् । गुरुशिष्यौ मिलित्वा आचर्यमाणं तप: इत्येव वक्तुं शक्यते । त्तपोनिष्ठया विद्मार्जनं क्त्रियमाणमासीत् अन्तेवासिभि: । तथा आसीत्प्रा चीनाघ्ययनरीति: । अघ्ययनस्य माध्यम: नाम प्रीति:, स्नेह: गौरवमेव आसीत् । छात्रा: प्रतिगृहं गत्वा तत्रत्याभि: मातृभि: भिक्षां प्राप्य भोजनादिकं कुर्वन्ति स्म । मातरोऽपि भिक्षार्थमागतेभ्य: वदुभ्य: स्वपुत्र: इति भावनया एव भिक्षां यच्छन्ति स्म ।