"चङ्लङ् मण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) added Category:Stubs using HotCat
→‎बाह्यानुबन्धाः: अरुणाचलप्रदेशराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १११: पङ्क्तिः १११:


[[वर्गः:अरुणाचलप्रदेशस्य मण्डलानि|मण्डलः, तिरप्]]
[[वर्गः:अरुणाचलप्रदेशस्य मण्डलानि|मण्डलः, तिरप्]]
[[वर्गः:अरुणाचलप्रदेशराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]

०८:३७, ५ डिसेम्बर् २०१५ इत्यस्य संस्करणं

चङ्लङ् जनपदम् (Changlang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं चङ्लङ् नगरम् ।

चङ्लङ्जनपदम्
जनपदम्
अरुणाचलप्रदेशराज्ये चङ्लङ् जनपदम्
अरुणाचलप्रदेशराज्ये चङ्लङ् जनपदम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ४,६६२ km
Population
 (२००१)
 • Total १,४७,९५१
Website http://changlang.nic.in/

भौगोलिकम्

चङ्लङ् मण्डलस्य विस्तारः ४६६२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डले दिहिन्ग् नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं चङ्लङ् मण्डलस्य जनसङ्ख्या १४७९५१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.९६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१४ अस्ति । अत्र साक्षरता ६१.९ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

१.बोर्डुम्सा

२.मियौ

३.नाम्पोञ्ग्

४.उत्तर चङ्लङ् जनपदम्

५.दक्षिण चङ्लङ् जनपदम्

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=चङ्लङ्_मण्डलम्&oldid=327232" इत्यस्माद् प्रतिप्राप्तम्