"गुरुवायुपुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) added Category:Stubs using HotCat
केरलराज्यसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः १: पङ्क्तिः १:
गुरुवायुपुरम् ([[मलयाळम्]]: ഗുരുവായൂർ, गुरुवायूर्; ഗുരുവായുപുരം, गुरुवायुपुरम्)
'''गुरुवायुपुरम्''' ([[मलयाळम्]]: ഗുരുവായൂർ, गुरुवायूर्; ഗുരുവായുപുരം, गुरुवायुपुरम्)
[[File:Guruvayur Sree Krishna Temple (1).jpg|thumb|300px|right| गुरुवायूरुकृष्णमन्दिरम्]]
[[File:Guruvayur Sree Krishna Temple (1).jpg|thumb|300px|right| गुरुवायूरुकृष्णमन्दिरम्]]
केरळराज्ये स्थितम् पुण्यक्षेत्रं गुरुवायूर् अवश्यं दर्शनीयम् , चित्रकलावैभवपूर्णं च क्षेत्रमस्ति । अत्र श्रीकृष्णं गुरुवायुरप्प इति कथयन्ति । श्रीकृष्णमूर्तिं देवशिल्पी [[विश्वकर्मा]] निर्मितवान् इति विश्वासः ।
केरळराज्ये स्थितम् पुण्यक्षेत्रं गुरुवायूर् अवश्यं दर्शनीयम् , चित्रकलावैभवपूर्णं च क्षेत्रमस्ति । अत्र श्रीकृष्णं गुरुवायुरप्प इति कथयन्ति । श्रीकृष्णमूर्तिं देवशिल्पी [[विश्वकर्मा]] निर्मितवान् इति विश्वासः ।
पङ्क्तिः ६: पङ्क्तिः ६:


[[वर्गः:केरळराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:केरळराज्यस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:Stubs]]
[[वर्गः:केरलराज्यसम्बद्धाः स्टब्स्]]

१०:१४, ५ डिसेम्बर् २०१५ इत्यस्य संस्करणं

गुरुवायुपुरम् (मलयाळम्: ഗുരുവായൂർ, गुरुवायूर्; ഗുരുവായുപുരം, गुरुवायुपुरम्)

गुरुवायूरुकृष्णमन्दिरम्

केरळराज्ये स्थितम् पुण्यक्षेत्रं गुरुवायूर् अवश्यं दर्शनीयम् , चित्रकलावैभवपूर्णं च क्षेत्रमस्ति । अत्र श्रीकृष्णं गुरुवायुरप्प इति कथयन्ति । श्रीकृष्णमूर्तिं देवशिल्पी विश्वकर्मा निर्मितवान् इति विश्वासः । देवालये उन्नतं गोपुरम् आकर्षकमस्ति । भित्तिषु पौराणिककथाचित्राणि सुन्दराणि सन्ति । अत्र मार्गशिरमासे एकादश्यां गीताजयन्तीमहोत्सवः वैभवेण प्रचलति । तथैव कृष्णाष्टमी पर्व विशिष्टम् अस्ति । शङ्खचक्रगदाधारी श्रीकृष्णः अत्र विशिष्टमूर्तिरुपेणास्ति । भारतदेशे सर्वतः, विदेशतः च जनाः अत्र आगच्छन्ति ।

अमरप्रभोः केशवगजस्य प्रतिमे
"https://sa.wikipedia.org/w/index.php?title=गुरुवायुपुरम्&oldid=327624" इत्यस्माद् प्रतिप्राप्तम्