"जयदेवाचार्यः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎बाह्यसम्पर्कतन्तुः: श्टब्स् संस्कृतसम्बद्धाः using AWB
पङ्क्तिः ६: पङ्क्तिः ६:
[[वर्गः:आलङ्कारिकाः]]
[[वर्गः:आलङ्कारिकाः]]
[[वर्गः:अशुद्धं शीर्षकम्]]
[[वर्गः:अशुद्धं शीर्षकम्]]
[[वर्गः:Stubs]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]

११:२०, ११ डिसेम्बर् २०१५ इत्यस्य संस्करणं

जयदेव आचार्यः (Jayadeva) कश्चन संस्कृतस्य आलङ्कारिकः वर्तते । तस्य पिता जीवदेव आचार्यः । एतस्य पीयूषवर्षः इत्यपि नामान्तरं विद्यते इति स्वयं स्वीये ग्रन्थे अवोचत् । एतेन चन्द्रालोकः इति ग्रन्थः लिखितः । जयदेवस्य पिता महादेवः इति । मातुः नाम सुमित्रा । एषः विदर्भदेशीयः आसीत् । एतस्य कालः स्पष्टतया न ज्ञायते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=जयदेवाचार्यः&oldid=334971" इत्यस्माद् प्रतिप्राप्तम्