"Z8 GND 5296-आकाशगङ्गा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
→‎टिप्पणी: खगोलविज्ञानसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ६९: पङ्क्तिः ६९:


[[वर्गः:खगोलविज्ञानम्]]
[[वर्गः:खगोलविज्ञानम्]]
[[वर्गः:खगोलविज्ञानसम्बद्धाः स्टब्स्]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

०७:५२, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

z8_GND_5296-आकाशगङ्गा
पर्यलक्षितथ्यानि
रेड् सिफ़्ट् ७.५१[१]
दूरत्वम् १३.१ बिलियन् प्रकाशवर्षम्
भरः स्क्रिप्ट त्रुटि: "val" ऐसा कोई मॉड्यूल नहीं है।×10
पृथ्वीतः आपेक्षिक-उज्ज्वल्यता (वि) २५.६ (१६०W)[१]
प्रासङ्गिकविषयाः : आकाशगङ्गा

z8 GND 5296 इति नामिका आकाशगङ्गा २०१३ तमे संवत्सरे आविष्कृता जाता । एषा एव दूरतमा तथा प्राचीनतमा प्रथमा आकाशगङ्गा यस्याः दूरं (पृथ्वीतः) वर्णवीक्षणयन्त्रेण (spectroscopy यन्त्रेण) सुनिर्धारितम् [२]। ७०कोटि आलोकवर्षदूरे स्थिता आकाशगङ्गा अस्ति z8 GND 5296 । एषा आकाशगङ्गा पर्यवेक्षणावधौ विद्यते इदानीम् । अस्याम् महता प्रमाणेन नक्षत्राणि विद्यन्ते । अस्याः समग्राकाशगङ्गायाः भारः सूर्यस्य भारस्य ३००गुणितं विद्यते[१][३]

आविष्कारः

डब्ल्यु.एम्. केक् वीक्षणकेन्द्रम् हावै

२०१३ तमवर्षस्य अक्टोबरमासस्य २४ तमे दिनाङ्के नेचर्(Nature) इति शोधपत्रिकायां प्रथमवारम् अस्याः आकाशगङ्गायाः विषये लेखः प्रकाशितः । एषा 'नेचर्'शोधपत्रिका केलिफोर्निया विश्वविद्यालयस्य ज्योतिर्विज्ञानीनां नेतृत्वाधीने प्रकाशिता भवति । अस्याः पत्रिकायाः सम्पादकत्वेन 'बह्राम् मोबशेर्' तथा 'नवीन रेड्डी' महोदयौ स्तः । पत्रिकायाः सहयोगिसंस्थाः सन्ति - टेक्सास् विश्वविद्यालयः, टेक्सास् ए & एम् विश्वविद्यालयः एवं राष्ट्रिय-ज्योतिर्वीक्षणकेन्द्रञ्च (National Optical Astronomy Observatories) । आदौ आकाशगङ्गायाः अस्याः चित्रं 'हब्बल्' महाकाशवीक्षणयन्त्रेण (Hubble Space Telescope) लब्धम् । अनन्तरं तेषां शोधकार्यं सुनिश्चितं कृतं डब्ल्यु.एम्. केक् वीक्षणकेन्द्रेण (हावै, Hawai'i) [४]

Z8-GND-5296 आकाशगङ्गायाः वैलक्षण्यम्

  • वैज्ञानिकानां मतानुसारम् अस्याः आकाशगङ्गायाः वर्णप्रकीर्णनम् अर्थात् लाल अरुणविचलनं (रेड शिफ्ट) ७.५१ अस्ति । यत् पूर्वं ७.२१ आसीत् ।
  • अस्याः उत्पत्तिः अन्याकाशगङ्गासदृशी धुलिकाधुम्रयोः सम्मिश्रणेन जाता ।
  • एषा अस्माकम् आकाशगङ्गायाः अपेक्षया बहुदूरे विद्यते इत्येतावदेव न अपि च बहुनक्षत्राणां निर्माणं विनाशञ्च कुर्वती विद्यते ।
  • अस्याः आकाशगङ्गायाः आविष्कारानन्तरं वैज्ञानिकाः आकाशगङ्गाणां भौतिकस्वरूपस्य, उत्पत्तेः, तासां केन्द्रविकासस्य अध्ययने च व्यापकोन्नतिं प्राप्नुवन्तः सन्ति ।

टिप्पणी

  1. १.० १.१ १.२ Finkelstein, S. L.; C. Papovich, M. Dickinson, M. Song, V. Tilvi, A. M. Koekemoer, K. D. Finkelstein, B. Mobasher, H. C. Ferguson, M. Giavalisco, N. Reddy, M. L. N. Ashby, A. Dekel, G. G. Fazio, A. Fontana, N. A. Grogin, J.-S. Huang, D. Kocevski, M. Rafelski, B. J. Weiner, S. P. Willner (Oct 24, 2013). "A galaxy rapidly forming stars 700 million years after the Big Bang at redshift 7.51". Nature. 7472 502 (7472): 524. arXiv:1310.6031. doi:10.1038/nature12657. 
  2. Johnson, Rebecca. "Texas Astronomer Discovers Most Distant Known Galaxy". University of Texas at Austin. आह्रियत 25 October 2013. 
  3. Morelle, Rebecca (24 October 2013). "New galaxy 'most distant' yet discovered". BBC. आह्रियत 24 October 2013. 
  4. "Astronomers discover the most distant known galaxy: Galaxy seen as it was just 700 million years after Big Bang". ScienceDaily. October 23, 2013. आह्रियत October 24, 2013. 
"https://sa.wikipedia.org/w/index.php?title=Z8_GND_5296-आकाशगङ्गा&oldid=339790" इत्यस्माद् प्रतिप्राप्तम्