"ओष्ठः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ११: पङ्क्तिः ११:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:Stubs]]
[[वर्गः:Stubs]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

०८:०५, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

मानवस्य ओष्ठौ

अयम् ओष्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । सर्वस्य अपि प्राणिनः ओष्ठद्वयम् भवति । अयम् ओष्ठः अपि कतिपय (उ | ऊ! | प् | फ् | ब् | भ् | म् | व् ) अक्षराणाम् उद्भवस्थानम् । अयम् ओष्ठः आङ्ग्लभाषायां Lip इति उच्यते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=ओष्ठः&oldid=339933" इत्यस्माद् प्रतिप्राप्तम्