"भरतः (नाट्यशास्त्रप्रणेता)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎बाह्यसम्पर्कतन्तुः: संस्कृतलेखकसम्बद्धाः स्टब्स् using AWB
→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः १५: पङ्क्तिः १५:
[[वर्गः:संस्कृतलेखकसम्बद्धाः स्टब्स्]]
[[वर्गः:संस्कृतलेखकसम्बद्धाः स्टब्स्]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

१०:२१, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

नाट्यशास्त्रस्य रचनाकार: भरत: अत्र अभिप्रेत:।

एते भारतीयपण्डिता: स्वविषये कुत्रापि अधिकं न लिखन्ति, अत: तेषां विषये व्यक्तिगतं विवरणं न लभ्यते।न तस्य माता ज्ञाता, न पिता ज्ञात:,न गुरुर्ज्ञात:, न वा पत्नी ज्ञाता।तस्य पुत्रस्य नाम कोहल: आसीदिति एतावदेव ज्ञायते।अस्य कालविषये अपि मतभेदा: सन्ति।केचन पण्डिता: चतुर्थं शतकमिति तस्य कालं मन्यन्ते।केचन पञ्चमं शतकं तथा केचन षष्ठं शतकं तस्य कालं मन्यन्ते।

मूलत: भरतस्य ग्रन्थसय विषय: नाट्यशास्त्रम्।तथाप्यत्र अन्तिमेषु षट्सु अध्यायेषु सङ्गीतसय विवेचनमस्ति।एतेन ज्ञायते यत् तदानीमपि सङ्गीतं तथा नाट्यमिति द्वयो: विद्ययो: सम्मेल: आसीत्।अनयो: द्वयो: विद्ययो: अद्यापि भरतस्य वचनानि प्रमाणभूतानि सन्ति। नाट्यक्षेत्रे भरतस्य रससिद्धान्त: अद्यावधि अतुलनीय: अपराजित: च विद्यते।

सङ्गीतेऽपि भरतस्य विवेचनं मूलभूतं वर्तते।तेन ९स्वराणां सप्तकमङ्गीकृतम्।तत्र ७ शुद्धस्वरा: सन्ति तथा द्वौ विकृतस्वरौ (अन्तरगन्धार: काकलीनिषाद: च)स्त:।भरतस्य ग्रन्थ: उत्तरभारतीयसङ्गीते तथा दक्षिणभारतीयसङ्गीतेऽपि आधारभूत:।

बाह्यसम्पर्कतन्तुः