"मधुरकूष्माण्डम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ७: पङ्क्तिः ७:
[[चित्रम्:Cucurbita pepo var. styriaca07.jpg|thumb|right|200px|मधुरकूष्माण्डस्य बीजानि]]
[[चित्रम्:Cucurbita pepo var. styriaca07.jpg|thumb|right|200px|मधुरकूष्माण्डस्य बीजानि]]
[[चित्रम्:PumpkinPiePiece.JPG|thumb|left|200px|मधुरकूष्माण्डस्य कश्चन कर्तितः भागः]]
[[चित्रम्:PumpkinPiePiece.JPG|thumb|left|200px|मधुरकूष्माण्डस्य कश्चन कर्तितः भागः]]


{{शाकानि}}
{{Interwiki conflict}}


[[वर्गः:शाकानि]]
[[वर्गः:शाकानि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:Stubs]]
[[वर्गः:Stubs]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

[[bg:Тиква]]
[[bg:Тиква]]
[[ru:Тыква]]
[[ru:Тыква]]
[[tl:Kalabasa]]
[[tl:Kalabasa]]
{{शाकानि}}
{{Interwiki conflict}}

१२:५४, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

मधुरकूष्माण्डानि
मधुरकूष्माण्डस्य पुष्पम्

एतत् मधुरकूष्माण्डम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मधुरकूष्माण्डम् आङ्ग्लभाषायां Pumpkin इति उच्यते । एतत् मधुरकूष्माण्डं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनं, तेमनं, दाधिकम् इत्यादिकं निर्मीयते ।

मधुरकूष्माण्डक्षेत्रम्
मधुरकूष्माण्डबीजस्य तैलम्
मधुरकूष्माण्डस्य बीजानि
मधुरकूष्माण्डस्य कश्चन कर्तितः भागः

"https://sa.wikipedia.org/w/index.php?title=मधुरकूष्माण्डम्&oldid=342997" इत्यस्माद् प्रतिप्राप्तम्